Book 6 Chapter 48
1dhṛtarāṣṭra uvāca
1evaṃ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca
kathaṃ praharatāṃ śreṣṭhāḥ saṃprahāraṃ pracakrire
2saṃjaya uvāca
2samaṃ vyūḍheṣv anīkeṣu saṃnaddhā ruciradhvajāḥ
apāram iva saṃdṛśya sāgarapratimaṃ balam
3teṣāṃ madhye sthito rājā putro duryodhanas tava
abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ
4te manaḥ krūram āsthāya samabhityaktajīvitāḥ
pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ
5tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam
tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam
6muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ
saṃnipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca
7tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ
abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ
8saubhadre bhīmasene ca śaineye ca mahārathe
kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate
9eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ
vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ
10prākampata mahāvyūhas tasmin vīrasamāgame
sarveṣām eva sainyānām āsīd vyatikaro mahān
11sāditadhvajanāgāś ca hatapravaravājinaḥ
viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ
12arjunas tu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham
vārṣṇeyam abravīt kruddho yāhi yatra pitāmahaḥ
13eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm
nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ
14eṣa droṇaḥ kṛpaḥ śalyo vikarṇaś ca janārdana
dhārtarāṣṭrāś ca sahitā duryodhanapurogamāḥ
15pāñcālān nihaniṣyanti rakṣitā dṛḍhadhanvanā
so 'haṃ bhīṣmaṃ gamiṣyāmi sainyahetor janārdana
16tam abravīd vāsudevo yatto bhava dhanaṃjaya
eṣa tvā prāpaye vīra pitāmaharathaṃ prati
17evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam
prāpayām āsa bhīṣmāya rathaṃ prati janeśvara
18cañcadbahupatākena balākāvarṇavājinā
samucchritamahābhīmanadadvānaraketunā
mahatā meghanādena rathenādityavarcasā
19vinighnan kauravānīkaṃ śūrasenāṃś ca pāṇḍavaḥ
āyāc charān nudañ śīghraṃ suhṛcchoṣavināśanaḥ
20tam āpatantaṃ vegena prabhinnam iva vāraṇam
trāsayānaṃ raṇe śūrān pātayantaṃ ca sāyakaiḥ
21saindhavapramukhair guptaḥ prācyasauvīrakekayaiḥ
sahasā pratyudīyāya bhīṣmaḥ śāṃtanavo 'rjunam
22ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt
droṇavaikartanābhyāṃ vā rathaḥ saṃyātum arhati
23tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ
arjunaṃ saptasaptatyā nārācānāṃ samāvṛṇot
24droṇaś ca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ
duryodhanaś catuḥṣaṣṭyā śalyaś ca navabhiḥ śaraiḥ
25saindhavo navabhiś cāpi śakuniś cāpi pañcabhiḥ
vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam
26sa tair viddho maheṣvāsaḥ samantān niśitaiḥ śaraiḥ
na vivyathe mahābāhur bhidyamāna ivācalaḥ
27sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ
droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ
28ārtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ
pratyavidhyad ameyātmā kirīṭī bharatarṣabha
29taṃ sātyakir virāṭaś ca dhṛṣṭadyumnaś ca pārṣataḥ
draupadeyābhimanyuś ca parivavrur dhanaṃjayam
30tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam
abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ
31bhīṣmas tu rathināṃ śreṣṭhas tūrṇaṃ vivyādha pāṇḍavam
aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ
32teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat
praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān
33teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ
cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān
34tato duryodhano rājā bhīṣmam āha janeśvaraḥ
pīḍyamānaṃ svakaṃ sainyaṃ dṛṣṭvā pārthena saṃyuge
35eṣa pāṇḍusutas tāta kṛṣṇena sahito balī
yatatāṃ sarvasainyānāṃ mūlaṃ naḥ parikṛntati
tvayi jīvati gāṅgeye droṇe ca rathināṃ vare
36tvatkṛte hy eṣa karṇo 'pi nyastaśastro mahārathaḥ
na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama
37sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ
evam uktas tato rājan pitā devavratas tava
dhik kṣatradharmam ity uktvā yayau pārtharathaṃ prati
38ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ
siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃś ca bhārata
39drauṇir duryodhanaś caiva vikarṇaś ca tavātmajaḥ
parivārya raṇe bhīṣmaṃ sthitā yuddhāya māriṣa
40tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam
sthitā yuddhāya mahate tato yuddham avartata
41gāṅgeyas tu raṇe pārtham ānarchan navabhiḥ śaraiḥ
tam arjunaḥ pratyavidhyad daśabhir marmavedhibhiḥ
42tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ
arjunaḥ samaraślāghī bhīṣmasyāvārayad diśaḥ
43śarajālaṃ tatas tat tu śarajālena kaurava
vārayām āsa pārthasya bhīṣmaḥ śāṃtanavas tathā
44ubhau paramasaṃhṛṣṭāv ubhau yuddhābhinandinau
nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau
45bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ
śīryamāṇāny adṛśyanta bhinnāny arjunasāyakaiḥ
46tathaivārjunamuktāni śarajālāni bhāgaśaḥ
gāṅgeyaśaranunnāni nyapatanta mahītale
47arjunaḥ pañcaviṃśatyā bhīṣmam ārcchac chitaiḥ śaraiḥ
bhīṣmo 'pi samare pārthaṃ vivyādha triṃśatā śaraiḥ
48anyonyasya hayān viddhvā dhvajau ca sumahābalau
ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau
49tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ
vāsudevaṃ tribhir bāṇair ājaghāna stanāntare
50bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ
virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ
51tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam
gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ
52yatamānau tu tau vīrāv anyonyasya vadhaṃ prati
nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave
53maṇḍalāni vicitrāṇi gatapratyāgatāni ca
adarśayetāṃ bahudhā sūtasāmarthyalāghavāt
54antaraṃ ca prahāreṣu tarkayantau mahārathau
rājann antaramārgasthau sthitāv āstāṃ muhur muhuḥ
55ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ
tathaiva cāpanirghoṣaṃ cakratus tau mahārathau
56tayoḥ śaṅkhapraṇādena rathanemisvanena ca
dāritā sahasā bhūmiś cakampa ca nanāda ca
57na tayor antaraṃ kaś cid dadṛśe bharatarṣabha
balinau samare śūrāv anyonyasadṛśāv ubhau
58cihnamātreṇa bhīṣmaṃ tu prajajñus tatra kauravāḥ
tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire
59tayor nṛvarayo rājan dṛśya tādṛk parākramam
vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge
60na tayor vivaraṃ kaś cid raṇe paśyati bhārata
dharme sthitasya hi yathā na kaś cid vṛjinaṃ kva cit
61ubhau hi śarajālena tāv adṛśyau babhūvatuḥ
prakāśau ca punas tūrṇaṃ babhūvatur ubhau raṇe
62tatra devāḥ sagandharvāś cāraṇāś ca saharṣibhiḥ
anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam
63na śakyau yudhi saṃrabdhau jetum etau mahārathau
sadevāsuragandharvair lokair api kathaṃ cana
64āścaryabhūtaṃ lokeṣu yuddham etan mahādbhutam
naitādṛśāni yuddhāni bhaviṣyanti kathaṃ cana
65nāpi śakyo raṇe jetuṃ bhīṣmaḥ pārthena dhīmatā
sadhanuś ca rathasthaś ca pravapan sāyakān raṇe
66tathaiva pāṇḍavaṃ yuddhe devair api durāsadam
na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam
67iti sma vācaḥ śrūyante proccarantyas tatas tataḥ
gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate
68tvadīyās tu tato yodhāḥ pāṇḍaveyāś ca bhārata
anyonyaṃ samare jaghnus tayos tatra parākrame
69śitadhārais tathā khaḍgair vimalaiś ca paraśvadhaiḥ
śarair anyaiś ca bahubhiḥ śastrair nānāvidhair yudhi
ubhayoḥ senayor vīrā nyakṛntanta parasparam
70vartamāne tathā ghore tasmin yuddhe sudāruṇe
droṇapāñcālyayo rājan mahān āsīt samāgamaḥ