Book 6 Chapter 47
1saṃjaya uvāca
1krauñcaṃ tato mahāvyūham abhedyaṃ tanayas tava
vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā
2ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa
saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca
3duḥśāsanādīn bhrātṝṃś ca sa sarvān eva bhārata
anyāṃś ca subahūñ śūrān yuddhāya samupāgatān
4prāhedaṃ vacanaṃ kāle harṣayaṃs tanayas tava
nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ
5ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ
pāṇḍuputrān raṇe hantuṃ sasainyān kim u saṃhatāḥ
6aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam
paryāptaṃ tv idam eteṣāṃ balaṃ pārthivasattamāḥ
7saṃsthānāḥ śūrasenāś ca veṇikāḥ kukurās tathā
ārevakās trigartāś ca madrakā yavanās tathā
8śatruṃjayena sahitās tathā duḥśāsanena ca
vikarṇena ca vīreṇa tathā nandopanandakaiḥ
9citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ
bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ
10tato droṇaś ca bhīṣmaś ca tava putraś ca māriṣa
avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane
11bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ
yayau prakarṣan mahatīṃ vāhinīṃ surarāḍ iva
12tam anvayān maheṣvāso bhāradvājaḥ pratāpavān
kuntalaiś ca daśārṇaiś ca māgadhaiś ca viśāṃ pate
13vidarbhair mekalaiś caiva karṇaprāvaraṇair api
sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam
14gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ
śakuniś ca svasainyena bhāradvājam apālayat
15tato duryodhano rājā sahitaḥ sarvasodaraiḥ
aśvātakair vikarṇaiś ca tathā śarmilakosalaiḥ
16daradaiś cūcupaiś caiva tathā kṣudrakamālavaiḥ
abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm
17bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa
vindānuvindāv āvantyau vāmaṃ pārśvam apālayan
18saumadattiḥ suśarmā ca kāmbojaś ca sudakṣiṇaḥ
śatāyuś ca śrutāyuś ca dakṣiṇaṃ pārśvam āsthitāḥ
19aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ
20pṛṣṭhagopās tu tasyāsan nānādeśyā janeśvarāḥ
ketumān vasudānaś ca putraḥ kāśyasya cābhibhūḥ
21tatas te tāvakāḥ sarve hṛṣṭā yuddhāya bhārata
dadhmuḥ śaṅkhān mudā yuktāḥ siṃhanādāṃś ca nādayan
22teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān
23tataḥ śaṅkhāś ca bheryaś ca peśyaś ca vividhāḥ paraiḥ
ānakāś cābhyahanyanta sa śabdas tumulo 'bhavat
24tataḥ śvetair hayair yukte mahati syandane sthitau
pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau
25pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ
26anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau
27kāśirājaś ca śaibyaś ca śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahāyaśāḥ
28pāñcālyaś ca maheṣvāso draupadyāḥ pañca cātmajāḥ
sarve dadhmur mahāśaṅkhān siṃhanādāṃś ca nedire
29sa ghoṣaḥ sumahāṃs tatra vīrais taiḥ samudīritaḥ
nabhaś ca pṛthivīṃ caiva tumulo vyanunādayat
30evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ
punar yuddhāya saṃjagmus tāpayānāḥ parasparam