Book 6 Chapter 43
1saṃjaya uvāca
1pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate
prāvartata mahāghoraṃ rājñāṃ dehāvakartanam
2kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām
siṃhānām iva saṃhrādo divam urvīṃ ca nādayan
3āsīt kilakilāśabdas talaśaṅkharavaiḥ saha
jajñire siṃhanādāś ca śūrāṇāṃ pratigarjatām
4talatrābhihatāś caiva jyāśabdā bharatarṣabha
pattīnāṃ pādaśabdāś ca vājināṃ ca mahāsvanāḥ
5tottrāṅkuśanipātāś ca āyudhānāṃ ca nisvanāḥ
ghaṇṭāśabdāś ca nāgānām anyonyam abhidhāvatām
6tasmin samudite śabde tumule lomaharṣaṇe
babhūva rathanirghoṣaḥ parjanyaninadopamaḥ
7te manaḥ krūram ādhāya samabhityaktajīvitāḥ
pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ
8svayaṃ śāṃtanavo rājann abhyadhāvad dhanaṃjayam
pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe
9arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam
abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani
10tāv ubhau kuruśārdūlau parasparavadhaiṣiṇau
gāṅgeyas tu raṇe pārthaṃ viddhvā nākampayad balī
tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi
11sātyakiś ca maheṣvāsaḥ kṛtavarmāṇam abhyayāt
tayoḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
12sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakim
ānarchatuḥ śarair ghorais takṣamāṇau parasparam
13tau śarācitasarvāṅgau śuśubhāte mahābalau
vasante puṣpaśabalau puṣpitāv iva kiṃśukau
14abhimanyur maheṣvāso bṛhadbalam ayodhayat
tataḥ kosalako rājā saubhadrasya viśāṃ pate
dhvajaṃ ciccheda samare sārathiṃ ca nyapātayat
15saubhadras tu tataḥ kruddhaḥ pātite rathasārathau
bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ
16athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ
dhvajam ekena ciccheda pārṣṇim ekena sārathim
anyonyaṃ ca śarais tīkṣṇaiḥ kruddhau rājaṃs tatakṣatuḥ
17māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham
bhīmasenas tava sutaṃ duryodhanam ayodhayat
18tāv ubhau naraśārdūlau kurumukhyau mahābalau
anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire
19tau tu vīkṣya mahātmānau kṛtinau citrayodhinau
vismayaḥ sarvabhūtānāṃ samapadyata bhārata
20duḥśāsanas tu nakulaṃ pratyudyāya mahāratham
avidhyan niśitair bāṇair bahubhir marmabhedibhiḥ
21tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam
ciccheda niśitair bāṇaiḥ prahasann iva bhārata
athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat
22putras tu tava durdharṣo nakulasya mahāhave
yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat
23durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam
vivyādha śaravarṣeṇa yatamānaṃ mahāhave
24sahadevas tato vīro durmukhasya mahāhave
śareṇa bhṛśatīkṣṇena pātayām āsa sārathim
25tāv anyonyaṃ samāsādya samare yuddhadurmadau
trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau
26yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt
tasya madrādhipaś cāpaṃ dvidhā ciccheda māriṣa
27tad apāsya dhanuś chinnaṃ kuntīputro yudhiṣṭhiraḥ
anyat kārmukam ādāya vegavad balavattaram
28tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ
chādayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt
29dhṛṣṭadyumnas tato droṇam abhyadravata bhārata
tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham
tridhā ciccheda samare yatamānasya kārmukam
30śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam
preṣayām āsa samare so 'sya kāye nyamajjata
31athānyad dhanur ādāya sāyakāṃś ca caturdaśa
droṇaṃ drupadaputras tu prativivyādha saṃyuge
tāv anyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam
32saumadattiṃ raṇe śaṅkho rabhasaṃ rabhaso yudhi
pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt
33tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam
saumadattis tathā śaṅkhaṃ jatrudeśe samāhanat
34tayoḥ samabhavad yuddhaṃ ghorarūpaṃ viśāṃ pate
dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva
35bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate
abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ
36bāhlīkas tu tato rājan dhṛṣṭaketum amarṣaṇam
śarair bahubhir ānarchat siṃhanādam athānadat
37cedirājas tu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ
vivyādha samare tūrṇaṃ matto mattam iva dvipam
38tau tatra samare kruddhau nardantau ca muhur muhuḥ
samīyatuḥ susaṃkruddhāv aṅgārakabudhāv iva
39rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ
alambusaṃ pratyudiyād balaṃ śakra ivāhave
40ghaṭotkacas tu saṃkruddho rākṣasaṃ taṃ mahābalam
navatyā sāyakais tīkṣṇair dārayām āsa bhārata
41alambusas tu samare bhaimaseniṃ mahābalam
bahudhā vārayām āsa śaraiḥ saṃnataparvabhiḥ
42vyabhrājetāṃ tatas tau tu saṃyuge śaravikṣatau
yathā devāsure yuddhe balaśakrau mahābalau
43śikhaṇḍī samare rājan drauṇim abhyudyayau balī
aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam
44nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat
śikhaṇḍy api tato rājan droṇaputram atāḍayat
45sāyakena supītena tīkṣṇena niśitena ca
tau jaghnatus tadānyonyaṃ śarair bahuvidhair mṛdhe
46bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ
abhyayāt tvarito rājaṃs tato yuddham avartata
47virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ
abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam
48bhagadattas tatas tūrṇaṃ virāṭaṃ pṛthivīpatim
chādayām āsa samare meghaḥ sūryam ivoditam
49bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau
taṃ kṛpaḥ śaravarṣeṇa chādayām āsa bhārata
50gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat
tāv anyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai
51virathāv asiyuddhāya samīyatur amarṣaṇau
tayos tad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam
52drupadas tu tato rājā saindhavaṃ vai jayadratham
abhyudyayau saṃprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa
53tataḥ saindhavako rājā drupadaṃ viśikhais tribhiḥ
tāḍayām āsa samare sa ca taṃ pratyavidhyata
54tayoḥ samabhavad yuddhaṃ ghorarūpaṃ sudāruṇam
īkṣitṛprītijananaṃ śukrāṅgārakayor iva
55vikarṇas tu sutas tubhyaṃ sutasomaṃ mahābalam
abhyayāj javanair aśvais tato yuddham avartata
56vikarṇaḥ sutasomaṃ tu viddhvā nākampayac charaiḥ
sutasomo vikarṇaṃ ca tad adbhutam ivābhavat
57suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ
abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī
58suśarmā tu mahārāja cekitānaṃ mahāratham
mahatā śaravarṣeṇa vārayām āsa saṃyuge
59cekitāno 'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave
prācchādayat tam iṣubhir mahāmegha ivācalam
60śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī
abhyadravata rājendra matto mattam iva dvipam
61yaudhiṣṭhiras tu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ
vyadārayata saṃgrāme maghavān iva dānavam
62śakuniḥ prativindhyaṃ tu pratividhyantam āhave
vyadārayan mahāprājñaḥ śaraiḥ saṃnataparvabhiḥ
63sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham
śrutakarmā parākrāntam abhyadravata saṃyuge
64sudakṣiṇas tu samare sāhadeviṃ mahāratham
viddhvā nākampayata vai mainākam iva parvatam
65śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham
śarair bahubhir ānarchad dārayann iva sarvaśaḥ
66irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam
pratyudyayau raṇe yatto yattarūpataraṃ tataḥ
67ārjunis tasya samare hayān hatvā mahārathaḥ
nanāda sumahan nādaṃ tat sainyaṃ pratyapūrayat
68śrutāyus tv atha saṃkruddhaḥ phālguneḥ samare hayān
nijaghāna gadāgreṇa tato yuddham avartata
69vindānuvindāv āvantyau kuntibhojaṃ mahāratham
sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave
70tatrādbhutam apaśyāma āvantyānāṃ parākramam
yad ayudhyan sthirā bhūtvā mahatyā senayā saha
71anuvindas tu gadayā kuntibhojam atāḍayat
kuntibhojas tatas tūrṇaṃ śaravrātair avākirat
72kuntibhojasutaś cāpi vindaṃ vivyādha sāyakaiḥ
sa ca taṃ prativivyādha tad adbhutam ivābhavat
73kekayā bhrātaraḥ pañca gāndhārān pañca māriṣa
sasainyās te sasainyāṃś ca yodhayām āsur āhave
74vīrabāhuś ca te putro vairāṭiṃ rathasattamam
uttaraṃ yodhayām āsa vivyādha niśitaiḥ śaraiḥ
uttaraś cāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ
75cedirāṭ samare rājann ulūkaṃ samabhidravat
ulūkaś cāpi taṃ bāṇair niśitair lomavāhibhiḥ
76tayor yuddhaṃ samabhavad ghorarūpaṃ viśāṃ pate
dārayetāṃ susaṃkruddhāv anyonyam aparājitau
77evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām
padātīnāṃ ca samare tava teṣāṃ ca saṃkulam
78muhūrtam iva tad yuddham āsīn madhuradarśanam
tata unmattavad rājan na prājñāyata kiṃ cana
79gajo gajena samare rathī ca rathinaṃ yayau
aśvo 'śvaṃ samabhipretya padātiś ca padātinam
80tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata
śūrāṇāṃ samare tatra samāsādya parasparam
81tatra devarṣayaḥ siddhāś cāraṇāś ca samāgatāḥ
praikṣanta tad raṇaṃ ghoraṃ devāsuraraṇopamam
82tato dantisahasrāṇi rathānāṃ cāpi māriṣa
aśvaughāḥ puruṣaughāś ca viparītaṃ samāyayuḥ
83tatra tatraiva dṛśyante rathavāraṇapattayaḥ
sādinaś ca naravyāghra yudhyamānā muhur muhuḥ