Book 6 Chapter 42
1dhṛtarāṣṭra uvāca
1evaṃ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca
ke pūrvaṃ prāharaṃs tatra kuravaḥ pāṇḍavās tathā
2saṃjaya uvāca
2bhrātṛbhiḥ sahito rājan putro duryodhanas tava
bhīṣmaṃ pramukhataḥ kṛtvā prayayau saha senayā
3tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ
bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ
4kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ
bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ
5ubhayoḥ senayo rājaṃs tatas te 'smān samādravan
vayaṃ pratinadantaś ca tadāsīt tumulaṃ mahat
6mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ
cakampire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā
7narendranāgāśvarathākulānām; abhyāyatīnām aśive muhūrte
babhūva ghoṣas tumulaś camūnāṃ; vātoddhutānām iva sāgarāṇām
8tasmin samutthite śabde tumule lomaharṣaṇe
bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā
9śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam
siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt
10hayānāṃ heṣamāṇānām anīkeṣu sahasraśaḥ
sarvān abhyabhavac chabdān bhīmasenasya nisvanaḥ
11taṃ śrutvā ninadaṃ tasya sainyās tava vitatrasuḥ
jīmūtasyeva nadataḥ śakrāśanisamasvanam
12vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ
śabdena tasya vīrasya siṃhasyevetare mṛgāḥ
13darśayan ghoram ātmānaṃ mahābhram iva nādayan
vibhīṣayaṃs tava sutāṃs tava senāṃ samabhyayāt
14tam āyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan
chādayantaḥ śaravrātair meghā iva divākaram
15duryodhanaś ca putras te durmukho duḥsahaḥ śalaḥ
duḥśāsanaś cātirathas tathā durmarṣaṇo nṛpa
16viviṃśatiś citraseno vikarṇaś ca mahārathaḥ
purumitro jayo bhojaḥ saumadattiś ca vīryavān
17mahācāpāni dhunvanto jaladā iva vidyutaḥ
ādadānāś ca nārācān nirmuktāśīviṣopamān
18atha tān draupadīputrāḥ saubhadraś ca mahārathaḥ
nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
19dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ
vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām
20tasmin prathamasaṃmarde bhīmajyātalanisvane
tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ
21lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha
nimittavedhināṃ rājañ śarān utsṛjatāṃ bhṛśam
22nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā
viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt
23sarve tv anye mahīpālāḥ prekṣakā iva bhārata
dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam
24tatas te jātasaṃrambhāḥ parasparakṛtāgasaḥ
anyonyaspardhayā rājan vyāyacchanta mahārathāḥ
25kurupāṇḍavasene te hastyaśvarathasaṃkule
śuśubhāte raṇe 'tīva paṭe citragate iva
26tatas te pārthivāḥ sarve pragṛhītaśarāsanāḥ
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt
27yudhiṣṭhireṇa cādiṣṭāḥ pārthivās te sahasraśaḥ
vinadantaḥ samāpetuḥ putrasya tava vāhinīm
28ubhayoḥ senayos tīvraḥ sainyānāṃ sa samāgamaḥ
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ
29prayuddhānāṃ prabhagnānāṃ punarāvartatām api
nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata
30tasmiṃs tu tumule yuddhe vartamāne mahābhaye
ati sarvāṇy anīkāni pitā te 'bhivyarocata