Book 6 Chapter 41
1saṃjaya uvāca
1tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam
punar eva mahānādaṃ vyasṛjanta mahārathāḥ
2pāṇḍavāḥ somakāś caiva ye caiṣām anuyāyinaḥ
dadhmuś ca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān
3tato bheryaś ca peśyaś ca krakacā goviṣāṇikāḥ
sahasaivābhyahanyanta tataḥ śabdo mahān abhūt
4atha devāḥ sagandharvāḥ pitaraś ca janeśvara
siddhacāraṇasaṃghāś ca samīyus te didṛkṣayā
5ṛṣayaś ca mahābhāgāḥ puraskṛtya śatakratum
samīyus tatra sahitā draṣṭuṃ tad vaiśasaṃ mahat
6tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate
te sene sāgaraprakhye muhuḥ pracalite nṛpa
7vimucya kavacaṃ vīro nikṣipya ca varāyudham
avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ
8pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ
vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm
9taṃ prayāntam abhiprekṣya kuntīputro dhanaṃjayaḥ
avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt
10vāsudevaś ca bhagavān pṛṣṭhato 'nujagāma ha
yathāmukhyāś ca rājānas tam anvājagmur utsukāḥ
11arjuna uvāca
11kiṃ te vyavasitaṃ rājan yad asmān apahāya vai
padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm
12bhīmasena uvāca
12kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ
daṃśiteṣv arisainyeṣu bhrātṝn utsṛjya pārthiva
13nakula uvāca
13evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata
bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu
14sahadeva uvāca
14asmin raṇasamūhe vai vartamāne mahābhaye
yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa
15saṃjaya uvāca
15evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana
novāca vāgyataḥ kiṃ cid gacchaty eva yudhiṣṭhiraḥ
16tān uvāca mahāprājño vāsudevo mahāmanāḥ
abhiprāyo 'sya vijñāto mayeti prahasann iva
17eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca
anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ
18śrūyate hi purākalpe gurūn ananumānya yaḥ
yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ
19anumānya yathāśāstraṃ yas tu yudhyen mahattaraiḥ
dhruvas tasya jayo yuddhe bhaved iti matir mama
20evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati
hāhākāro mahān āsīn niḥśabdās tv apare 'bhavan
21dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ
mithaḥ saṃkathayāṃ cakrur neśo 'sti kulapāṃsanaḥ
22vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt
yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ
23dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare
nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ
24na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi
yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge
25tatas te kṣatriyāḥ sarve praśaṃsanti sma kauravān
hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak
26vyanindanta tataḥ sarve yodhās tatra viśāṃ pate
yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha
27tatas tat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram
niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate
28kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati
kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāv iti
29vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt
ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā
30sa vigāhya camūṃ śatroḥ śaraśaktisamākulām
bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ
31tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ
bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam
32yudhiṣṭhira uvāca
32āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha
anujānīhi māṃ tāta āśiṣaś ca prayojaya
33bhīṣma uvāca
33yady evaṃ nābhigacchethā yudhi māṃ pṛthivīpate
śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata
34prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava
yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge
35vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi
evaṃ gate mahārāja na tavāsti parājayaḥ
36arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
37atas tvāṃ klībavad vākyaṃ bravīmi kurunandana
hṛto 'smy arthena kauravya yuddhād anyat kim icchasi
38yudhiṣṭhira uvāca
38mantrayasva mahāprājña hitaiṣī mama nityaśaḥ
yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ
39bhīṣma uvāca
39rājan kim atra sāhyaṃ te karomi kurunandana
kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam
40yudhiṣṭhira uvāca
40kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam
etan me mantraya hitaṃ yadi śreyaḥ prapaśyasi
41bhīṣma uvāca
41na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave
vijayeta pumān kaś cid api sākṣāc chatakratuḥ
42yudhiṣṭhira uvāca
42hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te
jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ
43bhīṣma uvāca
43na śatruṃ tāta paśyāmi samare yo jayeta mām
na tāvan mṛtyukālo me punarāgamanaṃ kuru
44saṃjaya uvāca
44tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana
śirasā pratijagrāha bhūyas tam abhivādya ca
45prāyāt punar mahābāhur ācāryasya rathaṃ prati
paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha
46sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam
uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ
47āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ
jayeyaṃ ca ripūn sarvān anujñātas tvayā dvija
48droṇa uvāca
48yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ
49tad yudhiṣṭhira tuṣṭo 'smi pūjitaś ca tvayānagha
anujānāmi yudhyasva vijayaṃ samavāpnuhi
50karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam
evaṃ gate mahārāja yuddhād anyat kim icchasi
51arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
52atas tvāṃ klībavad brūmo yuddhād anyat kim icchasi
yotsyāmi kauravasyārthe tavāśāsyo jayo mayā
53yudhiṣṭhira uvāca
53jayam āśāssva me brahman mantrayasva ca maddhitam
yudhyasva kauravasyārthe vara eṣa vṛto mayā
54droṇa uvāca
54dhruvas te vijayo rājan yasya mantrī haris tava
ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi
55yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ
yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te
56yudhiṣṭhira uvāca
56pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam
kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam
57droṇa uvāca
57na te 'sti vijayas tāvad yāvad yudhyāmy ahaṃ raṇe
mamāśu nidhane rājan yatasva saha sodaraiḥ
58yudhiṣṭhira uvāca
58hanta tasmān mahābāho vadhopāyaṃ vadātmanaḥ
ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te
59droṇa uvāca
59na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam
yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam
60ṛte prāyagataṃ rājan nyastaśastram acetanam
hanyān māṃ yudhi yodhānāṃ satyam etad bravīmi te
61śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam
śraddheyavākyāt puruṣād etat satyaṃ bravīmi te
62saṃjaya uvāca
62etac chrutvā mahārāja bhāradvājasya dhīmataḥ
anumānya tam ācāryaṃ prāyāc chāradvataṃ prati
63so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam
uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ
64anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ
jayeyaṃ ca ripūn sarvān anujñātas tvayānagha
65kṛpa uvāca
65yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ
66arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
67teṣām arthe mahārāja yoddhavyam iti me matiḥ
atas tvāṃ klībavad brūmi yuddhād anyat kim icchasi
68yudhiṣṭhira uvāca
68hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ
69saṃjaya uvāca
69ity uktvā vyathito rājā novāca gatacetanaḥ
taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam
avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi
70prītas tv abhigamenāhaṃ jayaṃ tava narādhipa
āśāsiṣye sadotthāya satyam etad bravīmi te
71etac chrutvā mahārāja gautamasya vacas tadā
anumānya kṛpaṃ rājā prayayau yena madrarāṭ
72sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam
uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ
73anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ
jayeyaṃ ca mahārāja anujñātas tvayā ripūn
74śalya uvāca
74yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ
śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe
75tuṣṭo 'smi pūjitaś cāsmi yat kāṅkṣasi tad astu te
anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi
76brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te
evaṃ gate mahārāja yuddhād anyat kim icchasi
77arthasya puruṣo dāso dāsas tv artho na kasya cit
iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ
78kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam
bravīmy ataḥ klībavat tvāṃ yuddhād anyat kim icchasi
79yudhiṣṭhira uvāca
79mantrayasva mahārāja nityaṃ maddhitam uttamam
kāmaṃ yudhya parasyārthe varam etad vṛṇomy aham
80śalya uvāca
80brūhi kim atra sāhyaṃ te karomi nṛpasattama
kāmaṃ yotsye parasyārthe vṛto 'smy arthena kauravaiḥ
81yudhiṣṭhira uvāca
81sa eva me varaḥ satya udyoge yas tvayā kṛtaḥ
sūtaputrasya saṃgrāme kāryas tejovadhas tvayā
82śalya uvāca
82saṃpatsyaty eṣa te kāmaḥ kuntīputra yathepsitaḥ
gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava
83saṃjaya uvāca
83anumānyātha kaunteyo mātulaṃ madrakeśvaram
nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ
84vāsudevas tu rādheyam āhave 'bhijagāma vai
tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ
85śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi
asmān varaya rādheya yāvad bhīṣmo na hanyate
86hate tu bhīṣme rādheya punar eṣyasi saṃyuge
dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam
87karṇa uvāca
87na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava
tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam
88saṃjaya uvāca
88tac chrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata
yudhiṣṭhirapurogaiś ca pāṇḍavaiḥ saha saṃgataḥ
89atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ
yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt
90atha tān samabhiprekṣya yuyutsur idam abravīt
prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram
91ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān
yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha
92yudhiṣṭhira uvāca
92ehy ehi sarve yotsyāmas tava bhrātṝn apaṇḍitān
yuyutso vāsudevaś ca vayaṃ ca brūma sarvaśaḥ
93vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt
tvayi piṇḍaś ca tantuś ca dhṛtarāṣṭrasya dṛśyate
94bhajasvāsmān rājaputra bhajamānān mahādyute
na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ
95saṃjaya uvāca
95tato yuyutsuḥ kauravyaḥ parityajya sutāṃs tava
jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim
96tato yudhiṣṭhiro rājā saṃprahṛṣṭaḥ sahānujaiḥ
jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam
97pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ
tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ
98avādayan dundubhīṃś ca śataśaś caiva puṣkarān
siṃhanādāṃś ca vividhān vineduḥ puruṣarṣabhāḥ
99rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ
dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā
100gauravaṃ pāṇḍuputrāṇāṃ mānyān mānayatāṃ ca tān
dṛṣṭvā mahīkṣitas tatra pūjayāṃ cakrire bhṛśam
101sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām
dayāṃ ca jñātiṣu parāṃ kathayāṃ cakrire nṛpāḥ
102sādhu sādhv iti sarvatra niśceruḥ stutisaṃhitāḥ
vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ
103mlecchāś cāryāś ca ye tatra dadṛśuḥ śuśruvus tadā
vṛttaṃ tat pāṇḍuputrāṇāṃ rurudus te sagadgadāḥ
104tato jaghnur mahābherīḥ śataśaś caiva puṣkarān
śaṅkhāṃś ca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ