Book 6 Chapter 35
1śrībhagavān uvāca
1idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ
2kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama
3tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat
sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu
4ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak
brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ
5mahābhūtāny ahaṃkāro buddhir avyaktam eva ca
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ
6icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ
etat kṣetraṃ samāsena savikāram udāhṛtam
7amānitvam adambhitvam ahiṃsā kṣāntir ārjavam
ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ
8indriyārtheṣu vairāgyam anahaṃkāra eva ca
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam
9asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu
10mayi cānanyayogena bhaktir avyabhicāriṇī
viviktadeśasevitvam aratir janasaṃsadi
11adhyātmajñānanityatvaṃ tattvajñānārthadarśanam
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā
12jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute
anādimat paraṃ brahma na sat tan nāsad ucyate
13sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati
14sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam
asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca
15bahir antaś ca bhūtānām acaraṃ caram eva ca
sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat
16avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam
bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca
17jyotiṣām api taj jyotis tamasaḥ param ucyate
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam
18iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ
madbhakta etad vijñāya madbhāvāyopapadyate
19prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api
vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān
20kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate
21puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān
kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu
22upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ
23ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate
24dhyānenātmani paśyanti ke cid ātmānam ātmanā
anye sāṃkhyena yogena karmayogena cāpare
25anye tv evam ajānantaḥ śrutvānyebhya upāsate
te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ
26yāvat saṃjāyate kiṃ cit sattvaṃ sthāvarajaṅgamam
kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha
27samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati
28samaṃ paśyan hi sarvatra samavasthitam īśvaram
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim
29prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānam akartāraṃ sa paśyati
30yadā bhūtapṛthagbhāvam ekastham anupaśyati
tata eva ca vistāraṃ brahma saṃpadyate tadā
31anāditvān nirguṇatvāt paramātmāyam avyayaḥ
śarīrastho 'pi kaunteya na karoti na lipyate
32yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate
sarvatrāvasthito dehe tathātmā nopalipyate
33yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata
34kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā
bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param