Book 6 Chapter 34
1arjuna uvāca
1evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ
2śrībhagavān uvāca
2mayy āveśya mano ye māṃ nityayuktā upāsate
śraddhayā parayopetās te me yuktatamā matāḥ
3ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate
sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam
4saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ
te prāpnuvanti mām eva sarvabhūtahite ratāḥ
5kleśo 'dhikataras teṣām avyaktāsaktacetasām
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate
6ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ
ananyenaiva yogena māṃ dhyāyanta upāsate
7teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt
bhavāmi nacirāt pārtha mayy āveśitacetasām
8mayy eva mana ādhatsva mayi buddhiṃ niveśaya
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ
9atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram
abhyāsayogena tato mām icchāptuṃ dhanaṃjaya
10abhyāse 'py asamartho 'si matkarmaparamo bhava
madartham api karmāṇi kurvan siddhim avāpsyasi
11athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān
12śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate
dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram
13adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī
14saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ
mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ
15yasmān nodvijate loko lokān nodvijate ca yaḥ
harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ
16anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ
17yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati
śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ
18samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ
19tulyanindāstutir maunī saṃtuṣṭo yena kena cit
aniketaḥ sthiramatir bhaktimān me priyo naraḥ
20ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate
śraddadhānā matparamā bhaktās te 'tīva me priyāḥ