Book 6 Chapter 30
1arjuna uvāca
1kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate
2adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana
prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ
3śrībhagavān uvāca
3akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ
4adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam
adhiyajño 'ham evātra dehe dehabhṛtāṃ vara
5antakāle ca mām eva smaran muktvā kalevaram
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ
6yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ
7tasmāt sarveṣu kāleṣu mām anusmara yudhya ca
mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ
8abhyāsayogayuktena cetasā nānyagāminā
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan
9kaviṃ purāṇam anuśāsitāram; aṇor aṇīyāṃsam anusmared yaḥ
sarvasya dhātāram acintyarūpam; ādityavarṇaṃ tamasaḥ parastāt
10prayāṇakāle manasācalena; bhaktyā yukto yogabalena caiva
bhruvor madhye prāṇam āveśya samyak; sa taṃ paraṃ puruṣam upaiti divyam
11yad akṣaraṃ vedavido vadanti; viśanti yad yatayo vītarāgāḥ
yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye
12sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca
mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām
13om ity ekākṣaraṃ brahma vyāharan mām anusmaran
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim
14ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ
15mām upetya punarjanma duḥkhālayam aśāśvatam
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ
16ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna
mām upetya tu kaunteya punarjanma na vidyate
17sahasrayugaparyantam ahar yad brahmaṇo viduḥ
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ
18avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame
rātryāgame pralīyante tatraivāvyaktasaṃjñake
19bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate
rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame
20paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati
21avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim
yaṃ prāpya na nivartante tad dhāma paramaṃ mama
22puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā
yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam
23yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha
24agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam
tatra prayātā gacchanti brahma brahmavido janāḥ
25dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam
tatra cāndramasaṃ jyotir yogī prāpya nivartate
26śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate
ekayā yāty anāvṛttim anyayāvartate punaḥ
27naite sṛtī pārtha jānan yogī muhyati kaś cana
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna
28vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṃ pradiṣṭam
atyeti tat sarvam idaṃ viditvā; yogī paraṃ sthānam upaiti cādyam