Book 6 Chapter 29
1śrībhagavān uvāca
1mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu
2jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ
yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate
3manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye
yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ
4bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā
5apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat
6etadyonīni bhūtāni sarvāṇīty upadhāraya
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā
7mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva
8raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu
9puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu
10bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam
buddhir buddhimatām asmi tejas tejasvinām aham
11balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha
12ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye
matta eveti tān viddhi na tv ahaṃ teṣu te mayi
13tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam
14daivī hy eṣā guṇamayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṃ taranti te
15na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ
16caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna
ārto jijñāsur arthārthī jñānī ca bharatarṣabha
17teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ
18udārāḥ sarva evaite jñānī tv ātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim
19bahūnāṃ janmanām ante jñānavān māṃ prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
20kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā
21yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham
22sa tayā śraddhayā yuktas tasyā rādhanam īhate
labhate ca tataḥ kāmān mayaiva vihitān hi tān
23antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām
devān devayajo yānti madbhaktā yānti mām api
24avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ
paraṃ bhāvam ajānanto mamāvyayam anuttamam
25nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam
26vedāhaṃ samatītāni vartamānāni cārjuna
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana
27icchādveṣasamutthena dvaṃdvamohena bhārata
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa
28yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām
te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ
29jarāmaraṇamokṣāya mām āśritya yatanti ye
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam
30sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ
prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ