Book 6 Chapter 26
1śrībhagavān uvāca
1imaṃ vivasvate yogaṃ proktavān aham avyayam
vivasvān manave prāha manur ikṣvākave 'bravīt
2evaṃ paraṃparāprāptam imaṃ rājarṣayo viduḥ
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa
3sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ
bhakto 'si me sakhā ceti rahasyaṃ hy etad uttamam
4arjuna uvāca
4aparaṃ bhavato janma paraṃ janma vivasvataḥ
katham etad vijānīyāṃ tvam ādau proktavān iti
5śrībhagavān uvāca
5bahūni me vyatītāni janmāni tava cārjuna
tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa
6ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā
7yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
8paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge
9janma karma ca me divyam evaṃ yo vetti tattvataḥ
tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna
10vītarāgabhayakrodhā manmayā mām upāśritāḥ
bahavo jñānatapasā pūtā madbhāvam āgatāḥ
11ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
12kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā
13cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ
tasya kartāram api māṃ viddhy akartāram avyayam
14na māṃ karmāṇi limpanti na me karmaphale spṛhā
iti māṃ yo 'bhijānāti karmabhir na sa badhyate
15evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam
16kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt
17karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ
18karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt
19yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ
20tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ
karmaṇy abhipravṛtto 'pi naiva kiṃ cit karoti saḥ
21nirāśīr yatacittātmā tyaktasarvaparigrahaḥ
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam
22yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate
23gatasaṅgasya muktasya jñānāvasthitacetasaḥ
yajñāyācarataḥ karma samagraṃ pravilīyate
24brahmārpaṇaṃ brahmahavir brahmāgnau brahmaṇā hutam
brahmaiva tena gantavyaṃ brahmakarmasamādhinā
25daivam evāpare yajñaṃ yoginaḥ paryupāsate
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati
26śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati
śabdādīn viṣayān anya indriyāgniṣu juhvati
27sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare
ātmasaṃyamayogāgnau juhvati jñānadīpite
28dravyayajñās tapoyajñā yogayajñās tathāpare
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ
29apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ
30apare niyatāhārāḥ prāṇān prāṇeṣu juhvati
sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ
31yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam
nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama
32evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase
33śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate
34tad viddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ
35yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi
36api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi
37yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā
38na hi jñānena sadṛśaṃ pavitram iha vidyate
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati
39śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati
40ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ
41yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya
42tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata