Book 6 Chapter 25
1arjuna uvāca
1jyāyasī cet karmaṇas te matā buddhir janārdana
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava
2vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me
tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām
3śrībhagavān uvāca
3loke 'smin dvividhā niṣṭhā purā proktā mayānagha
jñānayogena sāṃkhyānāṃ karmayogena yoginām
4na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute
na ca saṃnyasanād eva siddhiṃ samadhigacchati
5na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakṛt
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ
6karmendriyāṇi saṃyamya ya āste manasā smaran
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate
7yas tv indriyāṇi manasā niyamyārabhate 'rjuna
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate
8niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ
śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ
9yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara
10sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ
anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk
11devān bhāvayatānena te devā bhāvayantu vaḥ
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha
12iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ
13yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ
bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt
14annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ
15karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam
16evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ
aghāyur indriyārāmo moghaṃ pārtha sa jīvati
17yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate
18naiva tasya kṛtenārtho nākṛteneha kaś cana
na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ
19tasmād asaktaḥ satataṃ kāryaṃ karma samācara
asakto hy ācaran karma param āpnoti pūruṣaḥ
20karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ
lokasaṃgraham evāpi saṃpaśyan kartum arhasi
21yad yad ācarati śreṣṭhas tat tad evetaro janaḥ
sa yat pramāṇaṃ kurute lokas tad anuvartate
22na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ cana
nānavāptam avāptavyaṃ varta eva ca karmaṇi
23yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
24utsīdeyur ime lokā na kuryāṃ karma ced aham
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ
25saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham
26na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran
27prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ
ahaṃkāravimūḍhātmā kartāham iti manyate
28tattvavit tu mahābāho guṇakarmavibhāgayoḥ
guṇā guṇeṣu vartanta iti matvā na sajjate
29prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu
tān akṛtsnavido mandān kṛtsnavin na vicālayet
30mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ
31ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ
32ye tv etad abhyasūyanto nānutiṣṭhanti me matam
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ
33sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati
34indriyasyendriyasyārthe rāgadveṣau vyavasthitau
tayor na vaśam āgacchet tau hy asya paripanthinau
35śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ
36arjuna uvāca
36atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ
anicchann api vārṣṇeya balād iva niyojitaḥ
37śrībhagavān uvāca
37kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ
mahāśano mahāpāpmā viddhy enam iha vairiṇam
38dhūmenāvriyate vahnir yathādarśo malena ca
yatholbenāvṛto garbhas tathā tenedam āvṛtam
39āvṛtaṃ jñānam etena jñānino nityavairiṇā
kāmarūpeṇa kaunteya duṣpūreṇānalena ca
40indriyāṇi mano buddhir asyādhiṣṭhānam ucyate
etair vimohayaty eṣa jñānam āvṛtya dehinam
41tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha
pāpmānaṃ prajahihy enaṃ jñānavijñānanāśanam
42indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ
manasas tu parā buddhir yo buddheḥ paratas tu saḥ
43evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam