Book 6 Chapter 24
1saṃjaya uvāca
1taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ
2śrībhagavān uvāca
2kutas tvā kaśmalam idaṃ viṣame samupasthitam
anāryajuṣṭam asvargyam akīrtikaram arjuna
3klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa
4arjuna uvāca
4kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana
5gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣam apīha loke
hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān
6na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ
7kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ
yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam
8na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām
avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam
9saṃjaya uvāca
9evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha
10tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ
11śrībhagavān uvāca
11aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ
12na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
13dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā
tathā dehāntaraprāptir dhīras tatra na muhyati
14mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ
āgamāpāyino 'nityās tāṃs titikṣasva bhārata
15yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate
16nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ
17avināśi tu tad viddhi yena sarvam idaṃ tatam
vināśam avyayasyāsya na kaś cit kartum arhati
18antavanta ime dehā nityasyoktāḥ śarīriṇaḥ
anāśino 'prameyasya tasmād yudhyasva bhārata
19ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam
ubhau tau na vijānīto nāyaṃ hanti na hanyate
20na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre
21vedāvināśinaṃ nityaṃ ya enam ajam avyayam
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
22vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi
tathā śarīrāṇi vihāya jīrṇāny; anyāni saṃyāti navāni dehī
23nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ
24acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca
nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ
25avyakto 'yam acintyo 'yam avikāryo 'yam ucyate
tasmād evaṃ viditvainaṃ nānuśocitum arhasi
26atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam
tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi
27jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi
28avyaktādīni bhūtāni vyaktamadhyāni bhārata
avyaktanidhanāny eva tatra kā paridevanā
29āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ
āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit
30dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi
31svadharmam api cāvekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate
32yadṛcchayā copapannaṃ svargadvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
33atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
34akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām
saṃbhāvitasya cākīrtir maraṇād atiricyate
35bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam
36avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim
37hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ
38sukhaduḥkhe same kṛtvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi
39eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi
40nehābhikramanāśo 'sti pratyavāyo na vidyate
svalpam apy asya dharmasya trāyate mahato bhayāt
41vyavasāyātmikā buddhir ekeha kurunandana
bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām
42yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ
vedavādaratāḥ pārtha nānyad astīti vādinaḥ
43kāmātmānaḥ svargaparā janmakarmaphalapradām
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati
44bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām
vyavasāyātmikā buddhiḥ samādhau na vidhīyate
45traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna
nirdvaṃdvo nityasattvastho niryogakṣema ātmavān
46yāvān artha udapāne sarvataḥ saṃplutodake
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ
47karmaṇy evādhikāras te mā phaleṣu kadā cana
mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi
48yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate
49dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya
buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ
50buddhiyukto jahātīha ubhe sukṛtaduṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam
51karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ
janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam
52yadā te mohakalilaṃ buddhir vyatitariṣyati
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca
53śrutivipratipannā te yadā sthāsyati niścalā
samādhāv acalā buddhis tadā yogam avāpsyasi
54arjuna uvāca
54sthitaprajñasya kā bhāṣā samādhisthasya keśava
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim
55śrībhagavān uvāca
55prajahāti yadā kāmān sarvān pārtha manogatān
ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate
56duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate
57yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā
58yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā
59viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate
60yatato hy api kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ
61tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā
62dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate
saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate
63krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati
64rāgadveṣaviyuktais tu viṣayān indriyaiś caran
ātmavaśyair vidheyātmā prasādam adhigacchati
65prasāde sarvaduḥkhānāṃ hānir asyopajāyate
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate
66nāsti buddhir ayuktasya na cāyuktasya bhāvanā
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham
67indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi
68tasmād yasya mahābāho nigṛhītāni sarvaśaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā
69yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ
70āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī
71vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ
nirmamo nirahaṃkāraḥ sa śāntim adhigacchati
72eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati