Book 6 Chapter 22
1saṃjaya uvāca
1tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat
prativyūhann anīkāni bhīṣmasya bharatarṣabha
2yathoddiṣṭāny anīkāni pratyavyūhanta pāṇḍavāḥ
svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ
3madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā
dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam
4anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam
śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā
5mahendrayānapratimaṃ rathaṃ tu; sopaskaraṃ hāṭakaratnacitram
yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ; samāsthito nāgakulasya madhye
6samucchritaṃ dāntaśalākam asya; supāṇḍuraṃ chatram atīva bhāti
pradakṣiṇaṃ cainam upācaranti; maharṣayaḥ saṃstutibhir narendram
7purohitāḥ śatruvadhaṃ vadanto; maharṣivṛddhāḥ śrutavanta eva
japyaiś ca mantraiś ca tathauṣadhībhiḥ; samantataḥ svasty ayanaṃ pracakruḥ
8tataḥ sa vastrāṇi tathaiva gāś ca; phalāni puṣpāṇi tathaiva niṣkān
kurūttamo brāhmaṇasān mahātmā; kurvan yayau śakra ivāmarebhyaḥ
9sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdhyajāmbūnadahemacitraḥ
ratho 'rjunasyāgnir ivārcimālī; vibhrājate śvetahayaḥ sucakraḥ
10tam āsthitaḥ keśavasaṃgṛhītaṃ; kapidhvajaṃ gāṇḍivabāṇahastaḥ
dhanurdharo yasya samaḥ pṛthivyāṃ; na vidyate no bhavitā vā kadā cit
11udvartayiṣyaṃs tava putrasenām; atīva raudraṃ sa bibharti rūpam
anāyudho yaḥ subhujo bhujābhyāṃ; narāśvanāgān yudhi bhasma kuryāt
12sa bhīmasenaḥ sahito yamābhyāṃ; vṛkodaro vīrarathasya goptā
taṃ prekṣya mattarṣabhasiṃhakhelaṃ; loke mahendrapratimānakalpam
13samīkṣya senāgragataṃ durāsadaṃ; pravivyathuḥ paṅkagatā ivoṣṭrāḥ
vṛkodaraṃ vāraṇarājadarpaṃ; yodhās tvadīyā bhayavignasattvāḥ
14anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam
abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ
15vāsudeva uvāca
15ya eṣa goptā pratapan balastho; yo naḥ senāṃ siṃha ivekṣate ca
sa eṣa bhīṣmaḥ kuruvaṃśaketur; yenāhṛtās triṃśato vājimedhāḥ
16etāny anīkāni mahānubhāvaṃ; gūhanti meghā iva gharmaraśmim
etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṃ bharatarṣabheṇa
17dhṛtarāṣṭra uvāca
17keṣāṃ prahṛṣṭās tatrāgre yodhā yudhyanti saṃjaya
udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ
18ke pūrvaṃ prāharaṃs tatra yuddhe hṛdayakampane
māmakāḥ pāṇḍavānāṃ vā tan mamācakṣva saṃjaya
19kasya senāsamudaye gandhamālyasamudbhavaḥ
vācaḥ pradakṣiṇāś caiva yodhānām abhigarjatām
20saṃjaya uvāca
20ubhayoḥ senayos tatra yodhā jahṛṣire mudā
sragdhūpapānagandhānām ubhayatra samudbhavaḥ
21saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha
saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt
22vāditraśabdas tumulaḥ śaṅkhabherīvimiśritaḥ
kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām