Book 6 Chapter 18
1saṃjaya uvāca
1tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ
aśrūyata mahārāja yodhānāṃ prayuyutsatām
2śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ
rathānāṃ nemighoṣaiś ca dīryatīva vasuṃdharā
3hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām
kṣaṇena khaṃ diśaś caiva śabdenāpūritaṃ tadā
4putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca
samakampanta sainyāni parasparasamāgame
5tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ
bhrājamānā vyadṛśyanta meghā iva savidyutaḥ
6dhvajā bahuvidhākārās tāvakānāṃ narādhipa
kāñcanāṅgadino rejur jvalitā iva pāvakāḥ
7sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata
mahendraketavaḥ śubhrā mahendrasadaneṣv iva
8kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ
saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva
9udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ
ṛṣabhākṣā maheṣvāsāś camūmukhagatā babhuḥ
10pṛṣṭhagopās tu bhīṣmasya putrās tava narādhipa
duḥśāsano durviṣaho durmukho duḥsahas tathā
11viviṃśatiś citraseno vikarṇaś ca mahārathaḥ
satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ
12rathā viṃśatisāhasrās tathaiṣām anuyāyinaḥ
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
13śālvā matsyās tathāmbaṣṭhās trigartāḥ kekayās tathā
sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ
14dvādaśaite janapadāḥ sarve śūrās tanutyajaḥ
mahatā rathavaṃśena te 'bhyarakṣan pitāmaham
15anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām
māgadho yena nṛpatis tad rathānīkam anvayāt
16rathānāṃ cakrarakṣāś ca pādarakṣāś ca dantinām
abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ
17pādātāś cāgrato 'gacchan dhanuścarmāsipāṇayaḥ
anekaśatasāhasrā nakharaprāsayodhinaḥ
18akṣauhiṇyo daśaikā ca tava putrasya bhārata
adṛśyanta mahārāja gaṅgeva yamunāntare