Book 6 Chapter 17
1saṃjaya uvāca
1yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt
tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ
2maghāviṣayagaḥ somas tad dinaṃ pratyapadyata
dīpyamānāś ca saṃpetur divi sapta mahāgrahāḥ
3dvidhābhūta ivāditya udaye pratyadṛśyata
jvalantyā śikhayā bhūyo bhānumān udito divi
4vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ
lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ
5ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ
bharadvājātmajaś caiva prātar utthāya saṃyatau
6jayo 'stu pāṇḍuputrāṇām ity ūcatur ariṃdamau
yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ
7sarvadharmaviśeṣajñaḥ pitā devavratas tava
samānīya mahīpālān idaṃ vacanam abravīt
8idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat
gacchadhvaṃ tena śakrasya brahmaṇaś ca salokatām
9eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ
saṃbhāvayata cātmānam avyagramanaso yudhi
10nābhāgo hi yayātiś ca māndhātā nahuṣo nṛgaḥ
saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ
11adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe
yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ
12evam uktā mahīpālā bhīṣmeṇa bharatarṣabha
niryayuḥ svāny anīkāni śobhayanto rathottamaiḥ
13sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ
nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha
14apetakarṇāḥ putrās te rājānaś caiva tāvakāḥ
niryayuḥ siṃhanādena nādayanto diśo daśa
15śvetaiś chatraiḥ patākābhir dhvajavāraṇavājibhiḥ
tāny anīkāny aśobhanta rathair atha padātibhiḥ
16bherīpaṇavaśabdaiś ca paṭahānāṃ ca nisvanaiḥ
rathanemininādaiś ca babhūvākulitā mahī
17kāñcanāṅgadakeyūraiḥ kārmukaiś ca mahārathāḥ
bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva
18tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā
vimalādityasaṃkāśas tasthau kurucamūpatiḥ
19ye tvadīyā maheṣvāsā rājāno bharatarṣabha
avartanta yathādeśaṃ rājañ śāṃtanavasya te
20sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ
yayau mātaṅgarājena rājārheṇa patākinā
padmavarṇas tv anīkānāṃ sarveṣām agrataḥ sthitaḥ
21aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ
śrutāyuś citrasenaś ca purumitro viviṃśatiḥ
22śalyo bhūriśravāś caiva vikarṇaś ca mahārathaḥ
ete sapta maheṣvāsā droṇaputrapurogamāḥ
syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ
23teṣām api mahotsedhāḥ śobhayanto rathottamān
bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ
24jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā
ketur ācāryamukhyasya droṇasya dhanuṣā saha
25anekaśatasāhasram anīkam anukarṣataḥ
mahān duryodhanasyāsīn nāgo maṇimayo dhvajaḥ
26tasya pauravakāliṅgau kāmbojaś ca sudakṣiṇaḥ
kṣemadhanvā sumitraś ca tasthuḥ pramukhato rathāḥ
27syandanena mahārheṇa ketunā vṛṣabheṇa ca
prakarṣann iva senāgraṃ māgadhaś ca nṛpo yayau
28tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā
śāradābhracayaprakhyaṃ prācyānām abhavad balam
29anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ
śuśubhe ketumukhyena rājatena jayadrathaḥ
30śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ
aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ
31tat sindhupatinā rājan pālitaṃ dhvajinīmukham
anantarathanāgāśvam aśobhata mahad balam
32ṣaṣṭyā rathasahasrais tu nāgānām ayutena ca
patiḥ sarvakaliṅgānāṃ yayau ketumatā saha
33tasya parvatasaṃkāśā vyarocanta mahāgajāḥ
yantratomaratūṇīraiḥ patākābhiś ca śobhitāḥ
34śuśubhe ketumukhyena pādapena kaliṅgapaḥ
śvetacchatreṇa niṣkeṇa cāmaravyajanena ca
35ketumān api mātaṅgaṃ vicitraparamāṅkuśam
āsthitaḥ samare rājan meghastha iva bhānumān
36tejasā dīpyamānas tu vāraṇottamam āsthitaḥ
bhagadatto yayau rājā yathā vajradharas tathā
37gajaskandhagatāv āstāṃ bhagadattena saṃmitau
vindānuvindāv āvantyau ketumantam anuvratau
38sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān
vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ
39droṇena vihito rājan rājñā śāṃtanavena ca
tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca