Book 6 Chapter 16
1saṃjaya uvāca
1tvadyukto 'yam anupraśno mahārāja yathārhasi
na tu duryodhane doṣam imam āsaktum arhasi
2ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ
enasā tena nānyaṃ sa upāśaṅkitum arhati
3mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret
sa vadhyaḥ sarvalokasya ninditāni samācaran
4nikāro nikṛtiprajñaiḥ pāṇḍavais tvatpratīkṣayā
anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane
5hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām
pratyakṣaṃ yan mayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca
6śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ
diṣṭam etat purā nūnam evaṃbhāvi narādhipa
7namaskṛtvā pitus te 'haṃ pārāśaryāya dhīmate
yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam
8dṛṣṭiś cātīndriyā rājan dūrāc chravaṇam eva ca
paracittasya vijñānam atītānāgatasya ca
9vyutthitotpattivijñānam ākāśe ca gatiḥ sadā
śastrair asaṅgo yuddheṣu varadānān mahātmanaḥ
10śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam
bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam
11teṣv anīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ
duryodhano mahārāja duḥśāsanam athābravīt
12duḥśāsana rathās tūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ
anīkāni ca sarvāṇi śīghraṃ tvam anucodaya
13ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ
pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ
14nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt
hanyād gupto hy asau pārthān somakāṃś ca sasṛñjayān
15abravīc ca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam
śrūyate strī hy asau pūrvaṃ tasmād varjyo raṇe mama
16tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ
śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ
17tathā prācyāḥ pratīcyāś ca dākṣiṇātyottarāpathāḥ
sarvaśastrāstrakuśalās te rakṣantu pitāmaham
18arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam
mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā
19vāmaṃ cakraṃ yudhāmanyur uttamaujāś ca dakṣiṇam
goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ
20saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ
yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru
21tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavan mahān
krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti
22śaṅkhadundubhinirghoṣaiḥ siṃhanādaiś ca bhārata
hayaheṣitaśabdaiś ca rathanemisvanais tathā
23gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām
kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat
24udatiṣṭhan mahārāja sarvaṃ yuktam aśeṣataḥ
sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ
tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca
25tatra nāgā rathāś caiva jāmbūnadapariṣkṛtāḥ
vibhrājamānā dṛśyante meghā iva savidyutaḥ
26rathānīkāny adṛśyanta nagarāṇīva bhūriśaḥ
atīva śuśubhe tatra pitā te pūrṇacandravat
27dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ
yodhāḥ praharaṇaiḥ śubhraiḥ sveṣv anīkeṣv avasthitāḥ
28gajā rathāḥ padātāś ca turagāś ca viśāṃ pate
vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ
29dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ
sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ
30kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ
arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ
31mahendraketavaḥ śubhrā mahendrasadaneṣv iva
saṃnaddhās teṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ
32udyatair āyudhaiś citrās talabaddhāḥ kalāpinaḥ
ṛṣabhākṣā manuṣyendrāś camūmukhagatā babhuḥ
33śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ
vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ
34śrutāyudhaś ca kāliṅgo jayatsenaś ca pārthivaḥ
bṛhadbalaś ca kauśalyaḥ kṛtavarmā ca sātvataḥ
35daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ
akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ
36ete cānye ca bahavo duryodhanavaśānugāḥ
rājāno rājaputrāś ca nītimanto mahābalāḥ
37saṃnaddhāḥ samadṛśyanta sveṣv anīkeṣv avasthitāḥ
baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ
38sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ
samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ
39ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ
agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ
40śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇam acyutam
apaśyāma mahārāja bhīṣmaṃ candram ivoditam
41hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam
śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ
42dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ
sṛñjayāś ca maheṣvāsā dhṛṣṭadyumnapurogamāḥ
43jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā
dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ
44ekādaśaitāḥ śrījuṣṭā vāhinyas tava bhārata
pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ
45unmattamakarāvartau mahāgrāhasamākulau
yugānte samupetau dvau dṛśyete sāgarāv iva
46naiva nas tādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ
anīkānāṃ sametānāṃ samavāyas tathāvidhaḥ