Book 6 Chapter 14
1vaiśaṃpāyana uvāca
1atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ
pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit
2dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ
ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam
3saṃjayo 'haṃ mahārāja namas te bharatarṣabha
hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ
4kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām
śaratalpagataḥ so 'dya śete kurupitāmahaḥ
5yasya vīryaṃ samāśritya dyūtaṃ putras tavākarot
sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā
6yaḥ sarvān pṛthivīpālān samavetān mahāmṛdhe
jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ
7jāmadagnyaṃ raṇe rāmam āyodhya vasusaṃbhavaḥ
na hato jāmadagnyena sa hato 'dya śikhaṇḍinā
8mahendrasadṛśaḥ śaurye sthairye ca himavān iva
samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ
9śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ
narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ
10pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave
pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ
11parirakṣya sa senāṃ te daśarātram anīkahā
jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram
12yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ
jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ
13sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ
tava durmantrite rājan yathā nārhaḥ sa bhārata