Book 6 Chapter 9
1dhṛtarāṣṭra uvāca
1varṣāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya
ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ
2saṃjaya uvāca
2dakṣiṇena tu śvetasya nīlasyaivottareṇa tu
varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ
3śuklābhijanasaṃpannāḥ sarve supriyadarśanāḥ
ratipradhānāś ca tathā jāyante tatra mānavāḥ
4daśa varṣasahasrāṇi śatāni daśa pañca ca
jīvanti te mahārāja nityaṃ muditamānasāḥ
5dakṣiṇe śṛṅgiṇaś caiva śvetasyāthottareṇa ca
varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī
6yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ
mahābalās tatra sadā rājan muditamānasāḥ
7ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa
āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca
8śṛṅgāṇi vai śṛṅgavatas trīṇy eva manujādhipa
ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam
9sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam
tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī
10uttareṇa tu śṛṅgasya samudrānte janādhipa
varṣam airāvataṃ nāma tasmāc chṛṅgavataḥ param
11na tatra sūryas tapati na te jīryanti mānavāḥ
candramāś ca sanakṣatro jyotir bhūta ivāvṛtaḥ
12padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ
padmapatrasugandhāś ca jāyante tatra mānavāḥ
13aniṣpandāḥ sugandhāś ca nirāhārā jitendriyāḥ
devalokacyutāḥ sarve tathā virajaso nṛpa
14trayodaśa sahasrāṇi varṣāṇāṃ te janādhipa
āyuṣpramāṇaṃ jīvanti narā bharatasattama
15kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ
harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake
16aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam
agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam
17sa prabhuḥ sarvabhūtānāṃ vibhuś ca bharatarṣabha
saṃkṣepo vistaraś caiva kartā kārayitā ca saḥ
18pṛthivy āpas tathākāśaṃ vāyus tejaś ca pārthiva
sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ
19vaiśaṃpāyana uvāca
19evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ
dhyānam anvagamad rājā putrān prati janādhipa
20sa vicintya mahārāja punar evābravīd vacaḥ
asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat
sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam
21naro nārāyaṇaś caiva sarvajñaḥ sarvabhūtabhṛt
devā vaikuṇṭha ity āhur vedā viṣṇur iti prabhum