Book 6 Chapter 8
1dhṛtarāṣṭra uvāca
1meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya
nikhilena mahābuddhe mālyavantaṃ ca parvatam
2saṃjaya uvāca
2dakṣiṇena tu nīlasya meroḥ pārśve tathottare
uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ
3tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ
puṣpāṇi ca sugandhīni rasavanti phalāni ca
4sarvakāmaphalās tatra ke cid vṛkṣā janādhipa
apare kṣīriṇo nāma vṛkṣās tatra narādhipa
5ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hy amṛtopamam
vastrāṇi ca prasūyante phaleṣv ābharaṇāni ca
6sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā
sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa
7devalokacyutāḥ sarve jāyante tatra mānavāḥ
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca
8mithunāni ca jāyante striyaś cāpsarasopamāḥ
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanty amṛtasaṃnibham
9mithunaṃ jāyamānaṃ vai samaṃ tac ca pravardhate
tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca
ekaikam anuraktaṃ ca cakravākasamaṃ vibho
10nirāmayā vītaśokā nityaṃ muditamānasāḥ
daśa varṣasahasrāṇi daśa varṣaśatāni ca
jīvanti te mahārāja na cānyonyaṃ jahaty uta
11bhāruṇḍā nāma śakunās tīkṣṇatuṇḍā mahābalāḥ
te nirharanti hi mṛtān darīṣu prakṣipanti ca
12uttarāḥ kuravo rājan vyākhyātās te samāsataḥ
meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmy atha yathātatham
13tasya pūrvābhiṣekas tu bhadrāśvasya viśāṃ pate
bhadrasālavanaṃ yatra kālāmraś ca mahādrumaḥ
14kālāmraś ca mahārāja nityapuṣpaphalaḥ śubhaḥ
dvīpaś ca yojanotsedhaḥ siddhacāraṇasevitaḥ
15tatra te puruṣāḥ śvetās tejoyuktā mahābalāḥ
striyaḥ kumudavarṇāś ca sundaryaḥ priyadarśanāḥ
16candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ
candraśītalagātryaś ca nṛttagītaviśāradāḥ
17daśa varṣasahasrāṇi tatrāyur bharatarṣabha
kālāmrarasapītās te nityaṃ saṃsthitayauvanāḥ
18dakṣiṇena tu nīlasya niṣadhasyottareṇa tu
sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ
19sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ
tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ
20yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha
utsedho vṛkṣarājasya divaspṛṅ manujeśvara
21aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca
pariṇāhas tu vṛkṣasya phalānāṃ rasabhedinām
22patamānāni tāny urvyāṃ kurvanti vipulaṃ svanam
muñcanti ca rasaṃ rājaṃs tasmin rajatasaṃnibham
23tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa
meruṃ pradakṣiṇaṃ kṛtvā saṃprayāty uttarān kurūn
24pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa
tasmin phalarase pīte na jarā bādhate ca tān
25tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam
taruṇādityavarṇāś ca jāyante tatra mānavāḥ
26tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ
nāmnā saṃvartako nāma kālāgnir bharatarṣabha
27tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā
yojanānāṃ sahasrāṇi pañcāśan mālyavān sthitaḥ
28mahārajatasaṃkāśā jāyante tatra mānavāḥ
brahmalokāc cyutāḥ sarve sarve ca brahmavādinaḥ
29tapas tu tapyamānās te bhavanti hy ūrdhvaretasaḥ
rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram
30ṣaṣṭis tāni sahasrāṇi ṣaṣṭir eva śatāni ca
aruṇasyāgrato yānti parivārya divākaram
31ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca
ādityatāpataptās te viśanti śaśimaṇḍalam