Book 6 Chapter 7
1dhṛtarāṣṭra uvāca
1ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya
yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe
tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam
2vaiśaṃpāyana uvāca
2evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt
prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ
avagāḍhā hy ubhayataḥ samudrau pūrvapaścimau
3himavān hemakūṭaś ca niṣadhaś ca nagottamaḥ
nīlaś ca vaiḍūryamayaḥ śvetaś ca rajataprabhaḥ
sarvadhātuvinaddhaś ca śṛṅgavān nāma parvataḥ
4ete vai parvatā rājan siddhacāraṇasevitāḥ
teṣām antaraviṣkambho yojanāni sahasraśaḥ
5tatra puṇyā janapadās tāni varṣāṇi bhārata
vasanti teṣu sattvāni nānājātīni sarvaśaḥ
6idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param
hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate
7dakṣiṇena tu nīlasya niṣadhasyottareṇa ca
prāgāyato mahārāja mālyavān nāma parvataḥ
8tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ
parimaṇḍalas tayor madhye meruḥ kanakaparvataḥ
9ādityataruṇābhāso vidhūma iva pāvakaḥ
yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ
10uccaiś ca caturāśītir yojanānāṃ mahīpate
ūrdhvam antaś ca tiryak ca lokān āvṛtya tiṣṭhati
11tasya pārśve tv ime dvīpāś catvāraḥ saṃsthitāḥ prabho
bhadrāśvaḥ ketumālaś ca jambūdvīpaś ca bhārata
uttarāś caiva kuravaḥ kṛtapuṇyapratiśrayāḥ
12vihagaḥ sumukho yatra suparṇasyātmajaḥ kila
sa vai vicintayām āsa sauvarṇān prekṣya vāyasān
13merur uttamamadhyānām adhamānāṃ ca pakṣiṇām
aviśeṣakaro yasmāt tasmād enaṃ tyajāmy aham
14tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ
candramāś ca sanakṣatro vāyuś caiva pradakṣiṇam
15sa parvato mahārāja divyapuṣpaphalānvitaḥ
bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ
16tatra devagaṇā rājan gandharvāsurarākṣasāḥ
apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ
17tatra brahmā ca rudraś ca śakraś cāpi sureśvaraḥ
sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ
18tumburur nāradaś caiva viśvāvasur hahā huhūḥ
abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho
19saptarṣayo mahātmānaḥ kaśyapaś ca prajāpatiḥ
tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi
20tasyaiva mūrdhany uśanāḥ kāvyo daityair mahīpate
tasya hīmāni ratnāni tasyeme ratnaparvatāḥ
21tasmāt kubero bhagavāṃś caturthaṃ bhāgam aśnute
tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati
22pārśve tasyottare divyaṃ sarvartukusumaṃ śivam
karṇikāravanaṃ ramyaṃ śilājālasamudgatam
23tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ
umāsahāyo bhagavān ramate bhūtabhāvanaḥ
24karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm
tribhir netraiḥ kṛtoddyotas tribhiḥ sūryair ivoditaiḥ
25tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ
paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ
26tasya śailasya śikharāt kṣīradhārā nareśvara
triṃśad bāhuparigrāhyā bhīmanirghātanisvanā
27puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā
pataty ajasravegena hrade cāndramase śubhe
tayā hy utpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ
28tāṃ dhārayām āsa purā durdharāṃ parvatair api
śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ
29meros tu paścime pārśve ketumālo mahīpate
jambūṣaṇḍaś ca tatraiva sumahān nandanopamaḥ
30āyur daśa sahasrāṇi varṣāṇāṃ tatra bhārata
suvarṇavarṇāś ca narāḥ striyaś cāpsarasopamāḥ
31anāmayā vītaśokā nityaṃ muditamānasāḥ
jāyante mānavās tatra niṣṭaptakanakaprabhāḥ
32gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ
saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ
33gandhamādanapādeṣu pareṣv aparagaṇḍikāḥ
ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ
34tatra kṛṣṇā narā rājaṃs tejoyuktā mahābalāḥ
striyaś cotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ
35nīlāt parataraṃ śvetaṃ śvetād dhairaṇyakaṃ param
varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param
36dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare
ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha
37uttarottaram etebhyo varṣam udricyate guṇaiḥ
āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ
38samanvitāni bhūtāni teṣu varṣeṣu bhārata
evam eṣā mahārāja parvataiḥ pṛthivī citā
39hemakūṭas tu sumahān kailāso nāma parvataḥ
yatra vaiśravaṇo rājā guhyakaiḥ saha modate
40asty uttareṇa kailāsaṃ mainākaṃ parvataṃ prati
hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ
41tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam
ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
42yūpā maṇimayās tatra cityāś cāpi hiraṇmayāḥ
tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ
43sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ
upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ
naranārāyaṇau brahmā manuḥ sthāṇuś ca pañcamaḥ
44tatra tripathagā devī prathamaṃ tu pratiṣṭhitā
brahmalokād apakrāntā saptadhā pratipadyate
45vasvokasārā nalinī pāvanā ca sarasvatī
jambūnadī ca sītā ca gaṅgā sindhuś ca saptamī
46acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ
upāsate yatra satraṃ sahasrayugaparyaye
47dṛśyādṛśyā ca bhavati tatra tatra sarasvatī
etā divyāḥ sapta gaṅgās triṣu lokeṣu viśrutāḥ
48rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ
sarpā nāgāś ca niṣadhe gokarṇe ca tapodhanāḥ
49devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate
gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa
śṛṅgavāṃs tu mahārāja pitṝṇāṃ pratisaṃcaraḥ
50ity etāni mahārāja sapta varṣāṇi bhāgaśaḥ
bhūtāny upaniviṣṭāni gatimanti dhruvāṇi ca
51teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī
aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā
52yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim
pārśve śaśasya dve varṣe ubhaye dakṣiṇottare
karṇau tu nāgadvīpaṃ ca kaśyapadvīpam eva ca
53tāmravarṇaḥ śiro rājañ śrīmān malayaparvataḥ
etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam