Book 6 Chapter 5
1vaiśaṃpāyana uvāca
1evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate
dhṛtarāṣṭro 'pi tac chrutvā dhyānam evānvapadyata
2sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ
saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha
3saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ
anyonyam abhinighnanti śastrair uccāvacair api
4pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ
na ca śāmyanti nighnanto vardhayanto yamakṣayam
5bhaumam aiśvaryam icchanto na mṛṣyante parasparam
manye bahuguṇā bhūmis tan mamācakṣva saṃjaya
6bahūni ca sahasrāṇi prayutāny arbudāni ca
koṭyaś ca lokavīrāṇāṃ sametāḥ kurujāṅgale
7deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya
śrotum icchāmi tattvena yata ete samāgatāḥ
8divyabuddhipradīpena yuktas tvaṃ jñānacakṣuṣā
prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ
9saṃjaya uvāca
9yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān
śāstracakṣur avekṣasva namas te bharatarṣabha
10dvividhānīha bhūtāni trasāni sthāvarāṇi ca
trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ
11trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ
jarāyujānāṃ pravarā mānavāḥ paśavaś ca ye
12nānārūpāṇi bibhrāṇās teṣāṃ bhedāś caturdaśa
araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ
13siṃhavyāghravarāhāś ca mahiṣā vāraṇās tathā
ṛkṣāś ca vānarāś caiva saptāraṇyāḥ smṛtā nṛpa
14gaur ajo manujo meṣo vājyaśvataragardabhāḥ
ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ
15ete vai paśavo rājan grāmyāraṇyāś caturdaśa
vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ
16grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaś cāraṇyavāsinām
sarveṣām eva bhūtānām anyonyenābhijīvanam
17udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ
vṛkṣagulmalatāvallyas tvaksārās tṛṇajātayaḥ
18eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu
caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā
19ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām
tattvena bharataśreṣṭha sa lokān na praṇaśyati
20bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati
bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam
21yasya bhūmis tasya sarvaṃ jagat sthāvarajaṅgamam
tatrābhigṛddhā rājāno vinighnantītaretaram