Book 6 Chapter 4
1vaiśaṃpāyana uvāca
1evam ukto munis tattvaṃ kavīndro rājasattama
putreṇa dhṛtarāṣṭreṇa dhyānam anvagamat param
2punar evābravīd vākyaṃ kālavādī mahātapāḥ
asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat
3sṛjate ca punar lokān neha vidyati śāśvatam
jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā
4dharmyaṃ deśaya panthānaṃ samartho hy asi vāraṇe
kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam
5kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate
na vadhaḥ pūjyate vede hitaṃ naitat kathaṃ cana
6hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum
kālenotpathagantāsi śakye sati yathāpathi
7kulasyāsya vināśāya tathaiva ca mahīkṣitām
anartho rājyarūpeṇa tyajyatām asukhāvahaḥ
8luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān
kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam
9yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi
labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ
10evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ
ākṣipya vākyaṃ vākyajño vākpathenāpy ayāt punaḥ
11dhṛtarāṣṭra uvāca
11yathā bhavān veda tathāsmi vettā; bhāvābhāvau viditau me yathāvat
svārthe hi saṃmuhyati tāta loko; māṃ cāpi lokātmakam eva viddhi
12prasādaye tvām atulaprabhāvaṃ; tvaṃ no gatir darśayitā ca dhīraḥ
na cāpi te vaśagā me maharṣe; na kalmaṣaṃ kartum ihārhase mām
13tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ
kurūṇāṃ pāṇḍavānāṃ ca mānyaś cāsi pitāmahaḥ
14vyāsa uvāca
14vaicitravīrya nṛpate yat te manasi vartate
abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam
15dhṛtarāṣṭra uvāca
15yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām
tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ
16vyāsa uvāca
16prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ
puṇyā gandhāś cāhutīnāṃ pravānti; jayasyaitad bhāvino rūpam āhuḥ
17gambhīraghoṣāś ca mahāsvanāś ca; śaṅkhā mṛdaṅgāś ca nadanti yatra
viśuddharaśmis tapanaḥ śaśī ca; jayasyaitad bhāvino rūpam āhuḥ
18 iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ; saṃprasthitānāṃ ca gamiṣyatāṃ ca
ye pṛṣṭhatas te tvarayanti rājan; ye tv agratas te pratiṣedhayanti
19 kalyāṇavācaḥ śakunā rājahaṃsāḥ; śukāḥ krauñcāḥ śatapatrāś ca yatra
pradakṣiṇāś caiva bhavanti saṃkhye; dhruvaṃ jayaṃ tatra vadanti viprāḥ
20alaṃkāraiḥ kavacaiḥ ketubhiś ca; mukhaprasādair hemavarṇaiś ca nṝṇām
bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṃ camūs te vijayanti śatrūn
21hṛṣṭā vācas tathā sattvaṃ yodhānāṃ yatra bhārata
na mlāyante srajaś caiva te taranti raṇe ripūn
22iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ
paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhate
23śabdarūparasasparśagandhāś cāviṣkṛtāḥ śubhāḥ
sadā yodhāś ca hṛṣṭāś ca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ
24anv eva vāyavo vānti tathābhrāṇi vayāṃsi ca
anuplavante meghāś ca tathaivendradhanūṃṣi ca
25etāni jayamānānāṃ lakṣaṇāni viśāṃ pate
bhavanti viparītāni mumūrṣūṇāṃ janādhipa
26alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam
harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate
27eko dīrṇo dārayati senāṃ sumahatīm api
taṃ dīrṇam anudīryante yodhāḥ śūratamā api
28durnivāratamā caiva prabhagnā mahatī camūḥ
apām iva mahāvegas trastā mṛgagaṇā iva
29naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ
dīrṇā ity eva dīryante yodhāḥ śūratamā api
bhītān bhagnāṃś ca saṃprekṣya bhayaṃ bhūyo vivardhate
30prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ
naiva sthāpayituṃ śakyā śūrair api mahācamūḥ
31saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ
upāyapūrvaṃ medhāvī yateta satatotthitaḥ
32upāyavijayaṃ śreṣṭham āhur bhedena madhyamam
jaghanya eṣa vijayo yo yuddhena viśāṃ pate
mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate
33parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ
pañcāśad api ye śūrā mathnanti mahatīṃ camūm
atha vā pañca ṣaṭ sapta vijayanty anivartinaḥ
34na vainateyo garuḍaḥ praśaṃsati mahājanam
dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata
35na bāhulyena senāyā jayo bhavati bhārata
adhruvo hi jayo nāma daivaṃ cātra parāyaṇam
jayanto hy api saṃgrāme kṣayavanto bhavanty uta