Book 6 Chapter 1
1janamejaya uvāca
1kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
pārthivāś ca mahābhāgā nānādeśasamāgatāḥ
2vaiśaṃpāyana uvāca
2yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ
kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate
3avatīrya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ
kauravān abhyavartanta jigīṣanto mahābalāḥ
4vedādhyayanasaṃpannāḥ sarve yuddhābhinandinaḥ
āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe
5abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ
6samantapañcakād bāhyaṃ śibirāṇi sahasraśaḥ
kārayām āsa vidhivat kuntīputro yudhiṣṭhiraḥ
7śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā
niraśvapuruṣā cāsīd rathakuñjaravarjitā
8yāvat tapati sūryo hi jambūdvīpasya maṇḍalam
tāvad eva samāvṛttaṃ balaṃ pārthivasattama
9ekasthāḥ sarvavarṇās te maṇḍalaṃ bahuyojanam
paryākrāmanta deśāṃś ca nadīḥ śailān vanāni ca
10teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha
ādideśa savāhānāṃ bhakṣyabhojyam anuttamam
11saṃjñāś ca vividhās tās tās teṣāṃ cakre yudhiṣṭhiraḥ
evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ity uta
12abhijñānāni sarveṣāṃ saṃjñāś cābharaṇāni ca
yojayām āsa kauravyo yuddhakāla upasthite
13dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ
saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān
14pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam
15dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ
dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ
16tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ
babhūvur hṛṣṭamanaso vāsudevaś ca vīryavān
17tato yodhān harṣayantau vāsudevadhanaṃjayau
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau
18pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ
śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ
19yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ
traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā
20udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃ cana
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ
21vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān
vyukṣan sarvāṇy anīkāni tad adbhutam ivābhavat
22vāyus tataḥ prādurabhūn nīcaiḥ śarkarakarṣaṇaḥ
vinighnaṃs tāny anīkāni vidhamaṃś caiva tad rajaḥ
23ubhe sene tadā rājan yuddhāya mudite bhṛśam
kurukṣetre sthite yatte sāgarakṣubhitopame
24tayos tu senayor āsīd adbhutaḥ sa samāgamaḥ
yugānte samanuprāpte dvayoḥ sāgarayor iva
25śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā
tena senāsamūhena samānītena kauravaiḥ
26tatas te samayaṃ cakruḥ kurupāṇḍavasomakāḥ
dharmāṃś ca sthāpayām āsur yuddhānāṃ bharatarṣabha
27nivṛtte caiva no yuddhe prītiś ca syāt parasparam
yathāpuraṃ yathāyogaṃ na ca syāc chalanaṃ punaḥ
28vācā yuddhe pravṛtte no vācaiva pratiyodhanam
niṣkrāntaḥ pṛtanāmadhyān na hantavyaḥ kathaṃ cana
29rathī ca rathinā yodhyo gajena gajadhūrgataḥ
aśvenāśvī padātiś ca padātenaiva bhārata
30yathāyogaṃ yathāvīryaṃ yathotsāhaṃ yathāvayaḥ
samābhāṣya prahartavyaṃ na viśvaste na vihvale
31pareṇa saha saṃyuktaḥ pramatto vimukhas tathā
kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃ cana
32na sūteṣu na dhuryeṣu na ca śastropanāyiṣu
na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃ cana
33evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ
vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam
34niviśya ca mahātmānas tatas te puruṣarṣabhāḥ
hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ