Book 5 Chapter 197
1vaiśaṃpāyana uvāca
1tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ
dhṛṣṭadyumnamukhān vīrāṃś codayām āsa bhārata
2cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam
senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat
3virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam
pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau
4te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ
ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ
aśobhanta maheṣvāsā grahāḥ prajvalitā iva
5so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ
dideśa tāny anīkāni prayāṇāya mahīpatiḥ
6abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ
dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ
7bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanaṃjayam
dvitīyaṃ preṣayām āsa balaskandhaṃ yudhiṣṭhiraḥ
8bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām
hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat
9svayam eva tataḥ paścād virāṭadrupadānvitaḥ
tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ
10bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā
gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata
11tataḥ punar anīkāni vyayojayata buddhimān
mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam
12draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ
nakulaṃ sahadevaṃ ca sarvāṃś caiva prabhadrakān
13daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ
ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā
14bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśad balam
madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham
15mahārathau ca pāñcālyau yudhāmanyūttamaujasau
vīryavantau mahātmānau gadākārmukadhāriṇau
anvayātāṃ tato madhye vāsudevadhanaṃjayau
16babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ
teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ
17pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ
padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ
sahasraśo 'nvayuḥ paścād agrataś ca sahasraśaḥ
18yudhiṣṭhiro yatra sainye svayam eva balārṇave
tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ
19tatra nāgasahasrāṇi hayānām ayutāni ca
tathā rathasahasrāṇi padātīnāṃ ca bhārata
yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam
20tato 'nye śataśaḥ paścāt sahasrāyutaśo narāḥ
nadantaḥ prayayus teṣām anīkāni sahasraśaḥ
21tatra bherīsahasrāṇi śaṅkhānām ayutāni ca
vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ