Book 5 Chapter 196
1vaiśaṃpāyana uvāca
1tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ
duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati
2āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ
gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ
3sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
sarve karmakṛtaś caiva sarve cāhavalakṣaṇāḥ
4āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ
ekāgramanasaḥ sarve śraddadhānāḥ parasya ca
5vindānuvindāv āvantyau kekayā bāhlikaiḥ saha
prayayuḥ sarva evaite bhāradvājapurogamāḥ
6aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ
dākṣiṇātyāḥ pratīcyāś ca pārvatīyāś ca ye rathāḥ
7gāndhārarājaḥ śakuniḥ prācyodīcyāś ca sarvaśaḥ
śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ
8svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham
ete mahārathāḥ sarve dvitīye niryayur bale
9kṛtavarmā sahānīkas trigartāś ca mahābalāḥ
duryodhanaś ca nṛpatir bhrātṛbhiḥ parivāritaḥ
10śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ
ete paścād avartanta dhārtarāṣṭrapurogamāḥ
11te samena pathā yātvā yotsyamānā mahārathāḥ
kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ
12duryodhanas tu śibiraṃ kārayām āsa bhārata
yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam
13na viśeṣaṃ vijānanti purasya śibirasya vā
kuśalā api rājendra narā nagaravāsinaḥ
14tādṛśāny eva durgāṇi rājñām api mahīpatiḥ
kārayām āsa kauravyaḥ śataśo 'tha sahasraśaḥ
15pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram
senāniveśās te rājann āviśañ śatasaṃghaśaḥ
16tatra te pṛthivīpālā yathotsāhaṃ yathābalam
viviśuḥ śibirāṇy āśu dravyavanti sahasraśaḥ
17teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām
vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam
18sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ
ye cānye 'nugatās tatra sūtamāgadhabandinaḥ
19vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ
sarvāṃs tān kauravo rājā vidhivat pratyavaikṣata