Book 5 Chapter 195
1vaiśaṃpāyana uvāca
1etac chrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare
āhūya bharataśreṣṭha idaṃ vacanam abravīt
2dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama
te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām
3duryodhanaḥ kilāpṛcchad āpageyaṃ mahāvratam
kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho
4māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ
tāvatā cāpi kālena droṇo 'pi pratyajānata
5gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam
drauṇis tu daśarātreṇa pratijajñe mahāstravit
6tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi
pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān
7tasmād aham apīcchāmi śrotum arjuna te vacaḥ
kālena kiyatā śatrūn kṣapayer iti saṃyuge
8evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ
vāsudevam avekṣyedaṃ vacanaṃ pratyabhāṣata
9sarva ete mahātmānaḥ kṛtāstrāś citrayodhinaḥ
asaṃśayaṃ mahārāja hanyur eva balaṃ tava
10apaitu te manastāpo yathāsatyaṃ bravīmy aham
hanyām ekarathenāhaṃ vāsudevasahāyavān
11sāmarān api lokāṃs trīn sahasthāvarajaṅgamān
bhūtaṃ bhavyaṃ bhaviṣyac ca nimeṣād iti me matiḥ
12yat tad ghoraṃ paśupatiḥ prādād astraṃ mahan mama
kairāte dvandvayuddhe vai tad idaṃ mayi vartate
13yad yugānte paśupatiḥ sarvabhūtāni saṃharan
prayuṅkte puruṣavyāghra tad idaṃ mayi vartate
14tan na jānāti gāṅgeyo na droṇo na ca gautamaḥ
na ca droṇasuto rājan kuta eva tu sūtajaḥ
15na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam
ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān
16tatheme puruṣavyāghrāḥ sahāyās tava pārthiva
sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ
17vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ
nihanyuḥ samare senāṃ devānām api pāṇḍava
18śikhaṇḍī yuyudhānaś ca dhṛṣṭadyumnaś ca pārṣataḥ
bhīmaseno yamau cobhau yudhāmanyūttamaujasau
19virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi
svayaṃ cāpi samartho 'si trailokyotsādane api
20krodhād yaṃ puruṣaṃ paśyes tvaṃ vāsavasamadyute
kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava