Book 5 Chapter 194
1saṃjaya uvāca
1prabhātāyāṃ tu śarvaryāṃ punar eva sutas tava
madhye sarvasya sainyasya pitāmaham apṛcchata
2pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam
prabhūtanaranāgāśvaṃ mahārathasamākulam
3bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ
lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ
4apradhṛṣyam anāvāryam udvṛttam iva sāgaram
senāsāgaram akṣobhyam api devair mahāhave
5kena kālena gāṅgeya kṣapayethā mahādyute
ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ
6karṇo vā samaraślāghī drauṇir vā dvijasattamaḥ
divyāstraviduṣaḥ sarve bhavanto hi bale mama
7etad icchāmy ahaṃ jñātuṃ paraṃ kautūhalaṃ hi me
hṛdi nityaṃ mahābāho vaktum arhasi tan mama
8bhīṣma uvāca
8anurūpaṃ kuruśreṣṭha tvayy etat pṛthivīpate
balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi
9śṛṇu rājan mama raṇe yā śaktiḥ paramā bhavet
astravīryaṃ raṇe yac ca bhujayoś ca mahābhuja
10ārjavenaiva yuddhena yoddhavya itaro janaḥ
māyāyuddhena māyāvī ity etad dharmaniścayaḥ
11hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm
divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama
12yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute
sahasraṃ rathinām ekam eṣa bhāgo mato mama
13anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ
kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata
14yadi tv astrāṇi muñceyaṃ mahānti samare sthitaḥ
śatasāhasraghātīni hanyāṃ māsena bhārata
15saṃjaya uvāca
15śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanas tadā
paryapṛcchata rājendra droṇam aṅgirasāṃ varam
16ācārya kena kālena pāṇḍuputrasya sainikān
nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva
17sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ
astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm
18yathā bhīṣmaḥ śāṃtanavo māseneti matir mama
eṣā me paramā śaktir etan me paramaṃ balam
19dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt
drauṇis tu daśarātreṇa pratijajñe balakṣayam
karṇas tu pañcarātreṇa pratijajñe mahāstravit
20tac chrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ
jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha
21na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam
vāsudevasamāyuktaṃ rathenodyantam acyutam
22samāgacchasi rādheya tenaivam abhimanyase
śakyam evaṃ ca bhūyaś ca tvayā vaktuṃ yatheṣṭataḥ