Book 5 Chapter 190
1bhīṣma uvāca
1cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat
tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā
iṣvastre caiva rājendra droṇaśiṣyo babhūva ha
2tasya mātā mahārāja rājānaṃ varavarṇinī
codayām āsa bhāryārthaṃ kanyāyāḥ putravat tadā
3tatas tāṃ pārṣato dṛṣṭvā kanyāṃ saṃprāptayauvanām
striyaṃ matvā tadā cintāṃ prapede saha bhāryayā
4drupada uvāca
4kanyā mameyaṃ saṃprāptā yauvanaṃ śokavardhinī
mayā pracchāditā ceyaṃ vacanāc chūlapāṇinaḥ
5na tan mithyā mahārājñi bhaviṣyati kathaṃ cana
trailokyakartā kasmād dhi tan mṛṣā kartum arhati
6bhāryovāca
6yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ
śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja
7kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ
satyaṃ bhavati tad vākyam iti me niścitā matiḥ
8bhīṣma uvāca
8tatas tau niścayaṃ kṛtvā tasmin kārye 'tha dampatī
varayāṃ cakratuḥ kanyāṃ daśārṇādhipateḥ sutām
9tato rājā drupado rājasiṃhaḥ; sarvān rājñaḥ kulataḥ saṃniśāmya
dāśārṇakasya nṛpates tanūjāṃ; śikhaṇḍine varayām āsa dārān
10hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ
sa ca prādān mahīpālaḥ kanyāṃ tasmai śikhaṇḍine
11sa ca rājā daśārṇeṣu mahān āsīn mahīpatiḥ
hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ
12kṛte vivāhe tu tadā sā kanyā rājasattama
yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī
13kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat
na ca sā veda tāṃ kanyāṃ kaṃ cit kālaṃ striyaṃ kila
14hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm
dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat
kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm
15tatas tā rājaśārdūla dhātryo dāśārṇikās tadā
jagmur ārtiṃ parāṃ duḥkhāt preṣayām āsur eva ca
16tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan
vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ
17śikhaṇḍy api mahārāja puṃvad rājakule tadā
vijahāra mudā yuktaḥ strītvaṃ naivātirocayan
18tataḥ katipayāhasya tac chrutvā bharatarṣabha
hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha
19tato dāśārṇako rājā tīvrakopasamanvitaḥ
dūtaṃ prasthāpayām āsa drupadasya niveśane
20tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ
eka ekāntam utsārya raho vacanam abravīt
21daśārṇarājo rājaṃs tvām idaṃ vacanam abravīt
abhiṣaṅgāt prakupito vipralabdhas tvayānagha
22avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava
yan me kanyāṃ svakanyārthe mohād yācitavān asi
23tasyādya vipralambhasya phalaṃ prāpnuhi durmate
eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava