Book 5 Chapter 189
1duryodhana uvāca
1kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā
puruṣo 'bhavad yudhi śreṣṭha tan me brūhi pitāmaha
2bhīṣma uvāca
2bhāryā tu tasya rājendra drupadasya mahīpateḥ
mahiṣī dayitā hy āsīd aputrā ca viśāṃ pate
3etasminn eva kāle tu drupado vai mahīpatiḥ
apatyārthaṃ mahārāja toṣayām āsa śaṃkaram
4asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ
lebhe kanyāṃ mahādevāt putro me syād iti bruvan
5bhagavan putram icchāmi bhīṣmaṃ praticikīrṣayā
ity ukto devadevena strīpumāṃs te bhaviṣyati
6nivartasva mahīpāla naitaj jātv anyathā bhavet
sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha
7kṛto yatno mayā devi putrārthe tapasā mahān
kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā
8punaḥ punar yācyamāno diṣṭam ity abravīc chivaḥ
na tad anyad dhi bhavitā bhavitavyaṃ hi tat tathā
9tataḥ sā niyatā bhūtvā ṛtukāle manasvinī
patnī drupadarājasya drupadaṃ saṃviveśa ha
10lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā
pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt
11tato dadhāra taṃ garbhaṃ devī rājīvalocanā
tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana
putrasnehān mahābāhuḥ sukhaṃ paryacarat tadā
12aputrasya tato rājño drupadasya mahīpateḥ
kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa
13aputrasya tu rājñaḥ sā drupadasya yaśasvinī
khyāpayām āsa rājendra putro jāto mameti vai
14tataḥ sa rājā drupadaḥ pracchannāyā narādhipa
putravat putrakāryāṇi sarvāṇi samakārayat
15rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā
cakāra sarvayatnena bruvāṇā putra ity uta
na hi tāṃ veda nagare kaś cid anyatra pārṣatāt
16śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ
chādayām āsa tāṃ kanyāṃ pumān iti ca so 'bravīt
17jātakarmāṇi sarvāṇi kārayām āsa pārthivaḥ
puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ
18aham ekas tu cāreṇa vacanān nāradasya ca
jñātavān devavākyena ambāyās tapasā tathā