Book 5 Chapter 186
1bhīṣma uvāca
1tato halahalāśabdo divi rājan mahān abhūt
prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana
2ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane
prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt
3ete viyati kauravya divi devagaṇāḥ sthitāḥ
te tvāṃ nivārayanty adya prasvāpaṃ mā prayojaya
4rāmas tapasvī brahmaṇyo brāhmaṇaś ca guruś ca te
tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃ cana
5tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ
te māṃ smayanto rājendra śanakair idam abruvan
6yathāha bharataśreṣṭha nāradas tat tathā kuru
etad dhi paramaṃ śreyo lokānāṃ bharatarṣabha
7tataś ca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe
brahmāstraṃ dīpayāṃ cakre tasmin yudhi yathāvidhi
8tato rāmo ruṣito rājaputra; dṛṣṭvā tad astraṃ vinivartitaṃ vai
jito 'smi bhīṣmeṇa sumandabuddhir; ity eva vākyaṃ sahasā vyamuñcat
9tato 'paśyat pitaraṃ jāmadagnyaḥ; pitus tathā pitaraṃ tasya cānyam
ta evainaṃ saṃparivārya tasthur; ūcuś cainaṃ sāntvapūrvaṃ tadānīm
10mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃ cana
bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ
11kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana
svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam
12idaṃ nimitte kasmiṃś cid asmābhir upamantritam
śastradhāraṇam atyugraṃ tac ca kāryaṃ kṛtaṃ tvayā
13vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge
vimardas te mahābāho vyapayāhi raṇād itaḥ
14paryāptam etad bhadraṃ te tava kārmukadhāraṇam
visarjayaitad durdharṣa tapas tapyasva bhārgava
15eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ
nivartasva raṇād asmād iti caiva pracoditaḥ
16rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ
na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha
mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire
17vayaṃ tu guravas tubhyaṃ tatas tvāṃ vārayāmahe
bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka
18gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ
kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai
19arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī
naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ
20savyasācīti vikhyātas triṣu lokeṣu vīryavān
bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā
21evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam
nāhaṃ yudhi nivarteyam iti me vratam āhitam
22na nivartitapūrvaṃ ca kadā cid raṇamūrdhani
nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ
na tv ahaṃ vinivartiṣye yuddhād asmāt kathaṃ cana
23tatas te munayo rājann ṛcīkapramukhās tadā
nāradenaiva sahitāḥ samāgamyedam abruvan
24nivartasva raṇāt tāta mānayasva dvijottamān
nety avocam ahaṃ tāṃś ca kṣatradharmavyapekṣayā
25mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃ cana
vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ
26nāhaṃ lobhān na kārpaṇyān na bhayān nārthakāraṇāt
tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ
27tatas te munayaḥ sarve nāradapramukhā nṛpa
bhāgīrathī ca me mātā raṇamadhyaṃ prapedire
28tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ
sthito 'ham āhave yoddhuṃ tatas te rāmam abruvan
sametya sahitā bhūyaḥ samare bhṛgunandanam
29nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava
rāma rāma nivartasva yuddhād asmād dvijottama
avadhyo hi tvayā bhīṣmas tvaṃ ca bhīṣmasya bhārgava
30evaṃ bruvantas te sarve pratirudhya raṇājiram
nyāsayāṃ cakrire śastraṃ pitaro bhṛgunandanam
31tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ
adrākṣaṃ dīpyamānān vai grahān aṣṭāv ivoditān
32te māṃ sapraṇayaṃ vākyam abruvan samare sthitam
praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru
33dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai
lokānāṃ ca hitaṃ kurvann aham apy ādade vacaḥ
34tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ
rāmaś cābhyutsmayan premṇā mām uvāca mahātapāḥ
35tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ
gamyatāṃ bhīṣma yuddhe 'smiṃs toṣito 'haṃ bhṛśaṃ tvayā
36mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ
uvāca dīnayā vācā madhye teṣāṃ tapasvinām