Book 5 Chapter 185
1bhīṣma uvāca
1tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata
taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam
2tataḥ samabhavad yuddhaṃ mama tasya ca bhārata
tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam
3tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ
nyavārayam ahaṃ taṃ ca śarajālena bhārata
4tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ
hyastanenaiva kopena śaktiṃ vai prāhiṇon mayi
5indrāśanisamasparśāṃ yamadaṇḍopamaprabhām
jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ
6tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā
sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata
7athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat
rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa
8tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ
preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam
9sa tenābhihato vīro lalāṭe dvijasattamaḥ
aśobhata mahārāja saśṛṅga iva parvataḥ
10sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam
saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam
11sa vakṣasi papātograḥ śaro vyāla iva śvasan
mahīṃ rājaṃs tataś cāham agacchaṃ rudhirāvilaḥ
12avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate
prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva
13sā tasya dvijamukhyasya nipapāta bhujāntare
vihvalaś cābhavad rājan vepathuś cainam āviśat
14tata enaṃ pariṣvajya sakhā vipro mahātapāḥ
akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā
15samāśvastas tadā rāmaḥ krodhāmarṣasamanvitaḥ
prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ
16tatas tatpratighātārthaṃ brāhmam evāstram uttamam
mayā prayuktaṃ jajvāla yugāntam iva darśayat
17tayor brahmāstrayor āsīd antarā vai samāgamaḥ
asaṃprāpyaiva rāmaṃ ca māṃ ca bhāratasattama
18tato vyomni prādurabhūt teja eva hi kevalam
bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate
19ṛṣayaś ca sagandharvā devatāś caiva bhārata
saṃtāpaṃ paramaṃ jagmur astratejobhipīḍitāḥ
20tataś cacāla pṛthivī saparvatavanadrumā
saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam
21prajajvāla nabho rājan dhūmāyante diśo daśa
na sthātum antarikṣe ca śekur ākāśagās tadā
22tato hāhākṛte loke sadevāsurarākṣase
idam antaram ity eva yoktukāmo 'smi bhārata
23prasvāpam astraṃ dayitaṃ vacanād brahmavādinām
cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā