Book 5 Chapter 183
1bhīṣma uvāca
1tataḥ prabhāte rājendra sūrye vimala udgate
bhārgavasya mayā sārdhaṃ punar yuddham avartata
2tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ
vavarṣa śaravarṣāṇi mayi śakra ivācale
3tena sūto mama suhṛc charavarṣeṇa tāḍitaḥ
nipapāta rathopasthe mano mama viṣādayan
4tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśan mahat
pṛthivyāṃ ca śarāghātān nipapāta mumoha ca
5tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ
muhūrtād iva rājendra māṃ ca bhīr āviśat tadā
6tataḥ sūte hate rājan kṣipatas tasya me śarān
pramattamanaso rāmaḥ prāhiṇon mṛtyusaṃmitān
7tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ
śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ
8sa me jatrvantare rājan nipatya rudhirāśanaḥ
mayaiva saha rājendra jagāma vasudhātalam
9matvā tu nihataṃ rāmas tato māṃ bharatarṣabha
meghavad vyanadac coccair jahṛṣe ca punaḥ punaḥ
10tathā tu patite rājan mayi rāmo mudā yutaḥ
udakrośan mahānādaṃ saha tair anuyāyibhiḥ
11mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ
āgatā ye ca yuddhaṃ taj janās tatra didṛkṣavaḥ
ārtiṃ paramikāṃ jagmus te tadā mayi pātite
12tato 'paśyaṃ pātito rājasiṃha; dvijān aṣṭau sūryahutāśanābhān
te māṃ samantāt parivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye
13rakṣyamāṇaś ca tair viprair nāhaṃ bhūmim upāspṛśam
antarikṣe sthito hy asmi tair viprair bāndhavair iva
svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ
14tatas te brāhmaṇā rājann abruvan parigṛhya mām
mā bhair iti samaṃ sarve svasti te 'stv iti cāsakṛt
15tatas teṣām ahaṃ vāgbhis tarpitaḥ sahasotthitaḥ
mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām
16hayāś ca me saṃgṛhītās tayā vai; mahānadyā saṃyati kauravendra
pādau jananyāḥ pratipūjya cāhaṃ; tathārṣṭiṣeṇaṃ ratham abhyaroham
17rarakṣa sā mama rathaṃ hayāṃś copaskarāṇi ca
tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam
18tato 'haṃ svayam udyamya hayāṃs tān vātaraṃhasaḥ
ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata
19tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam
amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam
20tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ
jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ
21tatas tasmin nipatite rāme bhūrisahasrade
āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu
22ulkāś ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ
arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot
23vavuś ca vātāḥ paruṣāś calitā ca vasuṃdharā
gṛdhrā baḍāś ca kaṅkāś ca paripetur mudā yutāḥ
24dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat
anāhatā dundubhayo vinedur bhṛśanisvanāḥ
25etad autpātikaṃ ghoram āsīd bharatasattama
visaṃjñakalpe dharaṇīṃ gate rāme mahātmani
26tato ravir mandamarīcimaṇḍalo; jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ
niśā vyagāhat sukhaśītamārutā; tato yuddhaṃ pratyavahārayāvaḥ
27evaṃ rājann avahāro babhūva; tataḥ punar vimale 'bhūt sughoram
kālyaṃ kālyaṃ viṃśatiṃ vai dināni; tathaiva cānyāni dināni trīṇi