Book 5 Chapter 182
1bhīṣma uvāca
1samāgatasya rāmeṇa punar evātidāruṇam
anyedyus tumulaṃ yuddhaṃ tadā bharatasattama
2tato divyāstravic chūro divyāny astrāṇy anekaśaḥ
ayojayata dharmātmā divase divase vibhuḥ
3tāny ahaṃ tatpratīghātair astrair astrāṇi bhārata
vyadhamaṃ tumule yuddhe prāṇāṃs tyaktvā sudustyajān
4astrair astreṣu bahudhā hateṣv atha ca bhārgavaḥ
akrudhyata mahātejās tyaktaprāṇaḥ sa saṃyuge
5tataḥ śaktiṃ prāhiṇod ghorarūpām; astrai ruddho jāmadagnyo mahātmā
kālotsṛṣṭāṃ prajvalitām ivolkāṃ; saṃdīptāgrāṃ tejasāvṛtya lokān
6tato 'haṃ tām iṣubhir dīpyamānaiḥ; samāyāntīm antakālārkadīptām
chittvā tridhā pātayām āsa bhūmau; tato vavau pavanaḥ puṇyagandhiḥ
7 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ; śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ
tāsāṃ rūpaṃ bhārata nota śakyaṃ; tejasvitvāl lāghavāc caiva vaktum
8kiṃ tv evāhaṃ vihvalaḥ saṃpradṛśya; digbhyaḥ sarvās tā maholkā ivāgneḥ
nānārūpās tejasogreṇa dīptā; yathādityā dvādaśa lokasaṃkṣaye
9tato jālaṃ bāṇamayaṃ vivṛtya; saṃdṛśya bhittvā śarajālena rājan
dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ; tataḥ śaktīr vyadhamaṃ ghorarūpāḥ
10tato 'parā jāmadagnyo mahātmā; śaktīr ghorāḥ prākṣipad dhemadaṇḍāḥ
vicitritāḥ kāñcanapaṭṭanaddhā; yathā maholkā jvalitās tathā tāḥ
11tāś cāpy ugrāś carmaṇā vārayitvā; khaḍgenājau pātitā me narendra
bāṇair divyair jāmadagnyasya saṃkhye; divyāṃś cāśvān abhyavarṣaṃ sasūtān
12nirmuktānāṃ pannagānāṃ sarūpā; dṛṣṭvā śaktīr hemacitrā nikṛttāḥ
prāduścakre divyam astraṃ mahātmā; krodhāviṣṭo haihayeśapramāthī
13tataḥ śreṇyaḥ śalabhānām ivogrāḥ; samāpetur viśikhānāṃ pradīptāḥ
samācinoc cāpi bhṛśaṃ śarīraṃ; hayān sūtaṃ sarathaṃ caiva mahyam
14rathaḥ śarair me nicitaḥ sarvato 'bhūt; tathā hayāḥ sārathiś caiva rājan
yugaṃ ratheṣā ca tathaiva cakre; tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ
15tatas tasmin bāṇavarṣe vyatīte; śaraugheṇa pratyavarṣaṃ guruṃ tam
sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṃ mumuce bhūri raktam
16yathā rāmo bāṇajālābhitaptas; tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ
tato yuddhaṃ vyaramac cāparāhṇe; bhānāv astaṃ prārthayāne mahīdhram