Book 5 Chapter 179
1bhīṣma uvāca
1tato mām abravīd rāmaḥ prahasann iva bhārata
diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare
2ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha
bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa
3tatra tvāṃ nihataṃ mātā mayā śaraśatācitam
jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam
4kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā
mayā vinihataṃ devī rodatām adya pārthiva
5atadarhā mahābhāgā bhagīrathasutā nadī
yā tvām ajījanan mandaṃ yuddhakāmukam āturam
6ehi gaccha mayā bhīṣma yuddham adyaiva vartatām
gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha
7iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam
praṇamya śirasā rājann evam astv ity athābruvam
8evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā
praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam
9tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ
dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute
10ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ
sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam
11upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam
tat kulīnena vīreṇa hayaśāstravidā nṛpa
12yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā
daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā
13pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
14pāṇḍuraiś cāmaraiś cāpi vījyamāno narādhipa
śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ
15stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt
kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha
16te hayāś coditās tena sūtena paramāhave
avahan māṃ bhṛśaṃ rājan manomārutaraṃhasaḥ
17gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān
yuddhāya sahasā rājan parākrāntau parasparam
18tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ
pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam
19tatas tatra dvijā rājaṃs tāpasāś ca vanaukasaḥ
apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇās tadā
20tato divyāni mālyāni prādurāsan muhur muhuḥ
vāditrāṇi ca divyāni meghavṛndāni caiva ha
21tatas te tāpasāḥ sarve bhārgavasyānuyāyinaḥ
prekṣakāḥ samapadyanta parivārya raṇājiram
22tato mām abravīd devī sarvabhūtahitaiṣiṇī
mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam
23gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha
bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ
24mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva
jāmadagnyena samare yoddhum ity avabhartsayat
25kiṃ na vai kṣatriyaharo haratulyaparākramaḥ
viditaḥ putra rāmas te yatas tvaṃ yoddhum icchasi
26tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ
sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare
27yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ
kāśirājasutāyāś ca yathā kāmaḥ purātanaḥ
28tataḥ sā rāmam abhyetya jananī me mahānadī
madarthaṃ tam ṛṣiṃ devī kṣamayām āsa bhārgavam
bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt
29sa ca tām āha yācantīṃ bhīṣmam eva nivartaya
na hi me kurute kāmam ity ahaṃ tam upāgamam
30saṃjaya uvāca
30tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat
na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ
31athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ
āhvayām āsa ca punar yuddhāya dvijasattamaḥ