Book 5 Chapter 178
1bhīṣma uvāca
1tatas tṛtīye divase same deśe vyavasthitaḥ
preṣayām āsa me rājan prāpto 'smīti mahāvrataḥ
2tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam
abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum
3gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ
ṛtvigbhir devakalpaiś ca tathaiva ca purohitaiḥ
4sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān
pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt
5bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā
akāmeyam ihānītā punaś caiva visarjitā
6vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt
parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati
7pratyākhyātā hi śālvena tvayā nīteti bhārata
tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata
8svadharmaṃ puruṣavyāghra rājaputrī labhatv iyam
na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha
9tatas taṃ nātimanasaṃ samudīkṣyāham abruvam
nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃ cana
10śālvasyāham iti prāha purā mām iha bhārgava
mayā caivābhyanujñātā gatā saubhapuraṃ prati
11na bhayān nāpy anukrośān na lobhān nārthakāmyayā
kṣatradharmam ahaṃ jahyām iti me vratam āhitam
12atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ
na kariṣyasi ced etad vākyaṃ me kurupuṃgava
13haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ
saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ
14tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam
ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ
15tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam
abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi
16iṣvastraṃ mama bālasya bhavataiva caturvidham
upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava
17tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ
jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase
sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate
18na hi te vidyate śāntir anyathā kurunandana
gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ
tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati
19tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam
naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te
20gurutvaṃ tvayi saṃprekṣya jāmadagnya purātanam
prasādaye tvāṃ bhagavaṃs tyaktaiṣā hi purā mayā
21ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām
vāsayeta gṛhe jānan strīṇāṃ doṣān mahātyayān
22na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute
prasīda mā vā yad vā te kāryaṃ tat kuru māciram
23ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho
maruttena mahābuddhe gītaḥ śloko mahātmanā
24guror apy avaliptasya kāryākāryam ajānataḥ
utpathapratipannasya kāryaṃ bhavati śāsanam
25sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam
guruvṛttaṃ na jānīṣe tasmād yotsyāmy ahaṃ tvayā
26guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ
viśeṣatas tapovṛddham evaṃ kṣāntaṃ mayā tava
27udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat
yo hanyāt samare kruddho yudhyantam apalāyinam
brahmahatyā na tasya syād iti dharmeṣu niścayaḥ
28kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana
yo yathā vartate yasmiṃs tathā tasmin pravartayan
nādharmaṃ samavāpnoti naraḥ śreyaś ca vindati
29arthe vā yadi vā dharme samartho deśakālavit
anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca
30yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase
tasmād yotsyāmi sahitas tvayā rāma mahāhave
paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam
31evaṃ gate 'pi tu mayā yac chakyaṃ bhṛgunandana
tat kariṣye kurukṣetre yotsye vipra tvayā saha
dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune
32tatra tvaṃ nihato rāma mayā śaraśatācitaḥ
lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe
33sa gaccha vinivartasva kurukṣetraṃ raṇapriya
tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana
34api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ
tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava
35tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada
vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva
36yac cāpi katthase rāma bahuśaḥ pariṣatsu vai
nirjitāḥ kṣatriyā loke mayaikeneti tac chṛṇu
37na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā
yas te yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet
38so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ
vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ