Book 5 Chapter 176
1akṛtavraṇa uvāca
1duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi
pratikartavyam abale tat tvaṃ vatse bravīhi me
2yadi saubhapatir bhadre niyoktavyo mate tava
niyokṣyati mahātmā taṃ rāmas tvaddhitakāmyayā
3athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā
raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ
4sṛñjayasya vacaḥ śrutvā tava caiva śucismite
yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām
5ambovāca
5apanītāsmi bhīṣmeṇa bhagavann avijānatā
na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ
6etad vicārya manasā bhavān eva viniścayam
vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā
7bhīṣme vā kuruśārdūle śālvarāje 'tha vā punaḥ
ubhayor eva vā brahman yad yuktaṃ tat samācara
8niveditaṃ mayā hy etad duḥkhamūlaṃ yathātatham
vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ
9akṛtavraṇa uvāca
9upapannam idaṃ bhadre yad evaṃ varavarṇini
dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama
10yadi tvām āpageyo vai na nayed gajasāhvayam
śālvas tvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ
11tena tvaṃ nirjitā bhadre yasmān nītāsi bhāmini
saṃśayaḥ śālvarājasya tena tvayi sumadhyame
12bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca
tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā
13ambovāca
13mamāpy eṣa mahān brahman hṛdi kāmo 'bhivartate
ghātayeyaṃ yadi raṇe bhīṣmam ity eva nityadā
14bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi
praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā
15bhīṣma uvāca
15evaṃ kathayatām eva teṣāṃ sa divaso gataḥ
rātriś ca bharataśreṣṭha sukhaśītoṣṇamārutā
16tato rāmaḥ prādurāsīt prajvalann iva tejasā
śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ
17dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī
virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam
18tatas taṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ
tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī
19pūjayām āsur avyagrā madhuparkeṇa bhārgavam
arcitaś ca yathāyogaṃ niṣasāda sahaiva taiḥ
20tataḥ pūrvavyatītāni kathayete sma tāv ubhau
sṛñjayaś ca sa rājarṣir jāmadagnyaś ca bhārata
21tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam
uvāca madhuraṃ kāle rāmaṃ vacanam arthavat
22rāmeyaṃ mama dauhitrī kāśirājasutā prabho
asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada
23paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata
tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam
24sā cābhivādya caraṇau rāmasya śirasā śubhā
spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā
25ruroda sā śokavatī bāṣpavyākulalocanā
prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam
26rāma uvāca
26yathāsi sṛñjayasyāsya tathā mama nṛpātmaje
brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava
27ambovāca
27bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata
śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho
28bhīṣma uvāca
28tasyāś ca dṛṣṭvā rūpaṃ ca vayaś cābhinavaṃ punaḥ
saukumāryaṃ paraṃ caiva rāmaś cintāparo 'bhavat
29kim iyaṃ vakṣyatīty evaṃ vimṛśan bhṛgusattamaḥ
iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ
30kathyatām iti sā bhūyo rāmeṇoktā śucismitā
sarvam eva yathātattvaṃ kathayām āsa bhārgave
31tac chrutvā jāmadagnyas tu rājaputryā vacas tadā
uvāca tāṃ varārohāṃ niścityārthaviniścayam
32preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini
kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ
33na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ
dhakṣyāmy enaṃ raṇe bhadre sāmātyaṃ śastratejasā
34atha vā te matis tatra rājaputri nivartate
tāvac chālvapatiṃ vīraṃ yojayāmy atra karmaṇi
35ambovāca
35visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana
śālvarājagataṃ ceto mama pūrvaṃ manīṣitam
36saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ
na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ
37etat sarvaṃ viniścitya svabuddhyā bhṛgunandana
yad atraupayikaṃ kāryaṃ tac cintayitum arhasi
38mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ
yenāhaṃ vaśam ānītā samutkṣipya balāt tadā
39bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam
prāptāhaṃ bhṛguśārdūla carāmy apriyam uttamam
40sa hi lubdhaś ca mānī ca jitakāśī ca bhārgava
tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha
41eṣa me hriyamāṇāyā bhāratena tadā vibho
abhavad dhṛdi saṃkalpo ghātayeyaṃ mahāvratam
42tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha
jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ