Book 5 Chapter 175
1hotravāhana uvāca
1rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane
ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam
2mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate
ṛṣayo vedaviduṣo gandharvāpsarasas tathā
3tatra gacchasva bhadraṃ te brūyāś cainaṃ vaco mama
abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam
4brūyāś cainaṃ punar bhadre yat te kāryaṃ manīṣitam
mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati
5mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛc ca me
jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ
6evaṃ bruvati kanyāṃ tu pārthive hotravāhane
akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ
7tatas te munayaḥ sarve samuttasthuḥ sahasraśaḥ
sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ
8tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ
sahitā bharataśreṣṭha niṣeduḥ parivārya tam
9tatas te kathayām āsuḥ kathās tās tā manoramāḥ
kāntā divyāś ca rājendra prītiharṣamudā yutāḥ
10tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ
rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam
11kva saṃprati mahābāho jāmadagnyaḥ pratāpavān
akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ
12akṛtavraṇa uvāca
12bhavantam eva satataṃ rāmaḥ kīrtayati prabho
sṛñjayo me priyasakho rājarṣir iti pārthiva
13iha rāmaḥ prabhāte śvo bhaviteti matir mama
draṣṭāsy enam ihāyāntaṃ tava darśanakāṅkṣayā
14iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā
kasya ceyaṃ tava ca kā bhavatīcchāmi veditum
15hotravāhana uvāca
15dauhitrīyaṃ mama vibho kāśirājasutā śubhā
jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha
16iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā
ambikāmbālike tv anye yavīyasyau tapodhana
17sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat
kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān
18tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān
avākṣipya mahātejās tisraḥ kanyā jahāra tāḥ
19nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam
ājagāma viśuddhātmā kanyābhiḥ saha bhārata
20satyavatyai nivedyātha vivāhārtham anantaram
bhrātur vicitravīryasya samājñāpayata prabhuḥ
21tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam
abravīt tatra gāṅgeyaṃ mantrimadhye dvijarṣabha
22mayā śālvapatir vīra manasābhivṛtaḥ patiḥ
na mām arhasi dharmajña paracittāṃ pradāpitum
23tac chrutvā vacanaṃ bhīṣmaḥ saṃmantrya saha mantribhiḥ
niścitya visasarjemāṃ satyavatyā mate sthitaḥ
24anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ
kanyeyaṃ muditā vipra kāle vacanam abravīt
25visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya
manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha
26pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ
seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam
27mayā ca pratyabhijñātā vaṃśasya parikīrtanāt
asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate
28ambovāca
28bhagavann evam evaitad yathāha pṛthivīpatiḥ
śarīrakartā mātur me sṛñjayo hotravāhanaḥ
29na hy utsahe svanagaraṃ pratiyātuṃ tapodhana
avamānabhayāc caiva vrīḍayā ca mahāmune
30yat tu māṃ bhagavān rāmo vakṣyati dvijasattama
tan me kāryatamaṃ kāryam iti me bhagavan matiḥ