Book 5 Chapter 174
1bhīṣma uvāca
1tatas te tāpasāḥ sarve kāryavanto 'bhavaṃs tadā
tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ
2ke cid āhuḥ pitur veśma nīyatām iti tāpasāḥ
ke cid asmadupālambhe matiṃ cakrur dvijottamāḥ
3ke cic chālvapatiṃ gatvā niyojyam iti menire
neti ke cid vyavasyanti pratyākhyātā hi tena sā
4evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ
punar ūcuś ca te sarve tāpasāḥ saṃśitavratāḥ
5alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ
ito gacchasva bhadraṃ te pitur eva niveśanam
6pratipatsyati rājā sa pitā te yad anantaram
tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā
na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā
7patir vāpi gatir nāryāḥ pitā vā varavarṇini
gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ
8pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ
rājaputryāḥ prakṛtyā ca kumāryās tava bhāmini
9bhadre doṣā hi vidyante bahavo varavarṇini
āśrame vai vasantyās te na bhaveyuḥ pitur gṛhe
10tatas tu te 'bruvan vākyaṃ brāhmaṇās tāṃ tapasvinīm
tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane
prārthayiṣyanti rājendrās tasmān maivaṃ manaḥ kṛthāḥ
11ambovāca
11na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān
avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ
12uṣitā hy anyathā bālye pitur veśmani tāpasāḥ
nāhaṃ gamiṣye bhadraṃ vas tatra yatra pitā mama
tapas taptum abhīpsāmi tāpasaiḥ paripālitā
13yathā pare 'pi me loke na syād evaṃ mahātyayaḥ
daurbhāgyaṃ brāhmaṇaśreṣṭhās tasmāt tapsyāmy ahaṃ tapaḥ
14bhīṣma uvāca
14ity evaṃ teṣu vipreṣu cintayatsu tathā tathā
rājarṣis tad vanaṃ prāptas tapasvī hotravāhanaḥ
15tatas te tāpasāḥ sarve pūjayanti sma taṃ nṛpam
pūjābhiḥ svāgatādyābhir āsanenodakena ca
16tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ
punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ
17ambāyās tāṃ kathāṃ śrutvā kāśirājñaś ca bhārata
sa vepamāna utthāya mātur asyāḥ pitā tadā
tāṃ kanyām aṅkam āropya paryāśvāsayata prabho
18sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ
sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat
19tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ
kāryaṃ ca pratipede tan manasā sumahātapāḥ
20abravīd vepamānaś ca kanyām ārtāṃ suduḥkhitaḥ
mā gāḥ pitṛgṛhaṃ bhadre mātus te janako hy aham
21duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike
paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi
22gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam
rāmas tava mahad duḥkhaṃ śokaṃ cāpanayiṣyati
haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ
23taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam
pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ
24tatas tu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ
abravīt pitaraṃ mātuḥ sā tadā hotravāhanam
25abhivādayitvā śirasā gamiṣye tava śāsanāt
api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam
26kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ
etad icchāmy ahaṃ śrotum atha yāsyāmi tatra vai