Book 5 Chapter 170
1duryodhana uvāca
1kimarthaṃ bharataśreṣṭha na hanyās tvaṃ śikhaṇḍinam
udyateṣum atho dṛṣṭvā samareṣv ātatāyinam
2pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ
vadhiṣyāmīti gāṅgeya tan me brūhi pitāmaha
3bhīṣma uvāca
3śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ
yadarthaṃ yudhi saṃprekṣya nāhaṃ hanyāṃ śikhaṇḍinam
4mahārājo mama pitā śaṃtanur bharatarṣabhaḥ
diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha
5tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan
citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam
6tasmiṃś ca nidhanaṃ prāpte satyavatyā mate sthitaḥ
vicitravīryaṃ rājānam abhyaṣiñcaṃ yathāvidhi
7mayābhiṣikto rājendra yavīyān api dharmataḥ
vicitravīryo dharmātmā mām eva samudaikṣata
8tasya dārakriyāṃ tāta cikīrṣur aham apy uta
anurūpād iva kulād iti cintya mano dadhe
9tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare
rūpeṇāpratimāḥ sarvāḥ kāśirājasutās tadā
ambā caivāmbikā caiva tathaivāmbālikāparā
10rājānaś ca samāhūtāḥ pṛthivyāṃ bharatarṣabha
ambā jyeṣṭhābhavat tāsām ambikā tv atha madhyamā
ambālikā ca rājendra rājakanyā yavīyasī
11so 'ham ekarathenaiva gataḥ kāśipateḥ purīm
apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ
rājñaś caiva samāvṛttān pārthivān pṛthivīpate
12tato 'haṃ tān nṛpān sarvān āhūya samare sthitān
ratham āropayāṃ cakre kanyās tā bharatarṣabha
13vīryaśulkāś ca tā jñātvā samāropya rathaṃ tadā
avocaṃ pārthivān sarvān ahaṃ tatra samāgatān
bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ
14te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ
prasahya hi nayāmy eṣa miṣatāṃ vo narādhipāḥ
15tatas te pṛthivīpālāḥ samutpetur udāyudhāḥ
yogo yoga iti kruddhāḥ sārathīṃś cāpy acodayan
16te rathair meghasaṃkāśair gajaiś ca gajayodhinaḥ
pṛṣṭhyaiś cāśvair mahīpālāḥ samutpetur udāyudhāḥ
17tatas te māṃ mahīpālāḥ sarva eva viśāṃ pate
rathavrātena mahatā sarvataḥ paryavārayan
18tān ahaṃ śaravarṣeṇa mahatā pratyavārayam
sarvān nṛpāṃś cāpy ajayaṃ devarāḍ iva dānavān
19teṣām āpatatāṃ citrān dhvajān hemapariṣkṛtān
ekaikena hi bāṇena bhūmau pātitavān aham
20hayāṃś caiṣāṃ gajāṃś caiva sārathīṃś cāpy ahaṃ raṇe
apātayaṃ śarair dīptaiḥ prahasan puruṣarṣabha
21te nivṛttāś ca bhagnāś ca dṛṣṭvā tal lāghavaṃ mama
athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ
22ato 'haṃ tāś ca kanyā vai bhrātur arthāya bhārata
tac ca karma mahābāho satyavatyai nyavedayam