Book 5 Chapter 169
1bhīṣma uvāca
1rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ
yotsyate 'maravat saṃkhye parasainyeṣu bhārata
2purujit kuntibhojaś ca maheṣvāso mahābalaḥ
mātulo bhīmasenasya sa ca me 'tiratho mataḥ
3eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaś ca ha
citrayodhī ca śaktaś ca mato me rathapuṃgavaḥ
4sa yotsyati hi vikramya maghavān iva dānavaiḥ
yodhāś cāsya parikhyātāḥ sarve yuddhaviśāradāḥ
5bhāgineyakṛte vīraḥ sa kariṣyati saṃgare
sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ
6bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ
mato me bahumāyāvī rathayūthapayūthapaḥ
7yotsyate samare tāta māyābhiḥ samarapriyaḥ
ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ
8ete cānye ca bahavo nānājanapadeśvarāḥ
sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ
9ete prādhānyato rājan pāṇḍavasya mahātmanaḥ
rathāś cātirathāś caiva ye cāpy ardharathā matāḥ
10neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa
mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā
11tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ
yotsyāmi jayam ākāṅkṣann atha vā nidhanaṃ raṇe
12pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau
saṃdhyāgatāv ivārkendū sameṣye puruṣottamau
13ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ
sahasainyān ahaṃ tāṃś ca pratīyāṃ raṇamūrdhani
14ete rathāś cātirathāś ca tubhyaṃ; yathāpradhānaṃ nṛpa kīrtitā mayā
tathā rājann ardharathāś ca ke cit; tathaiva teṣām api kauravendra
15arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ
sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata
16pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam
udyateṣum abhiprekṣya pratiyudhyantam āhave
17lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā
prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ
18citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam
vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam
19devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu
naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana
20sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ
kanyā bhūtvā pumāñ jāto na yotsye tena bhārata
21sarvāṃs tv anyān haniṣyāmi pārthivān bharatarṣabha
yān sameṣyāmi samare na tu kuntīsutān nṛpa