Book 5 Chapter 167
1bhīṣma uvāca
1draupadeyā mahārāja sarve pañca mahārathāḥ
vairāṭir uttaraś caiva ratho mama mahān mataḥ
2abhimanyur mahārāja rathayūthapayūthapaḥ
samaḥ pārthena samare vāsudevena vā bhavet
3laghv astraś citrayodhī ca manasvī dṛḍhavikramaḥ
saṃsmaran vai parikleśaṃ svapitur vikramiṣyati
4sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ
eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ
5uttamaujās tathā rājan ratho mama mahān mataḥ
yudhāmanyuś ca vikrānto rathodāro nararṣabhaḥ
6eteṣāṃ bahusāhasrā rathā nāgā hayās tathā
yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā
7pāṇḍavaiḥ saha rājendra tava senāsu bhārata
agnimārutavad rājann āhvayantaḥ parasparam
8ajeyau samare vṛddhau virāṭadrupadāv ubhau
mahārathau mahāvīryau matau me puruṣarṣabhau
9vayovṛddhāv api tu tau kṣatradharmaparāyaṇau
yatiṣyete paraṃ śaktyā sthitau vīragate pathi
10saṃbandhakena rājendra tau tu vīryabalānvayāt
āryavṛttau maheṣvāsau snehapāśasitāv ubhau
11kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ
śūrā vā kātarā vāpi bhavanti narapuṃgava
12ekāyanagatāv etau pārthena dṛḍhabhaktikau
tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa
13pṛthag akṣauhiṇībhyāṃ tāv ubhau saṃyati dāruṇau
saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ
14lokavīrau maheṣvāsau tyaktātmānau ca bhārata
pratyayaṃ parirakṣantau mahat karma kariṣyataḥ