Book 5 Chapter 166
1bhīṣma uvāca
1samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ
dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ
2tasminn abhyāgate kāle pratapte lomaharṣaṇe
mithobhedo na me kāryas tena jīvasi sūtaja
3na hy ahaṃ nādya vikramya sthaviro 'pi śiśos tava
yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja
4jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā
na me vyathābhavat kā cit tvaṃ tu me kiṃ kariṣyasi
5kāmaṃ naitat praśaṃsanti santo 'tmabalasaṃstavam
vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana
6sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare
nirjityaikarathenaiva yat kanyās tarasā hṛtāḥ
7īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ
mayaikena nirastāni sasainyāni raṇājire
8tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān
upasthito vināśāya yatasva puruṣo bhava
9yudhyasva pārthaṃ samare yena vispardhase saha
drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate
10saṃjaya uvāca
10tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ
mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam
11cintyatām idam evāgre mama niḥśreyasaṃ param
ubhāv api bhavantau me mahat karma kariṣyataḥ
12bhūyaś ca śrotum icchāmi pareṣāṃ rathasattamān
ye caivātirathās tatra tathaiva rathayūthapāḥ
13balābalam amitrāṇāṃ śrotum icchāmi kaurava
prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati
14bhīṣma uvāca
14ete rathās te saṃkhyātās tathaivātirathā nṛpa
ya cāpy ardharathā rājan pāṇḍavānām ataḥ śṛṇu
15yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa
rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ
16svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ
agnivat samare tāta cariṣyati na saṃśayaḥ
17bhīmasenas tu rājendra ratho 'ṣṭaguṇasaṃmitaḥ
nāgāyutabalo mānī tejasā na sa mānuṣaḥ
18mādrīputrau tu rathinau dvāv eva puruṣarṣabhau
aśvināv iva rūpeṇa tejasā ca samanvitau
19ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ
rudravat pracariṣyanti tatra me nāsti saṃśayaḥ
20sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ
prādeśenādhikāḥ pumbhir anyais te ca pramāṇataḥ
21siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ
caritabrahmacaryāś ca sarve cātitapasvinaḥ
22hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ
jave prahāre saṃmarde sarva evātimānuṣāḥ
sarve jitamahīpālā digjaye bharatarṣabha
23na caiṣāṃ puruṣāḥ ke cid āyudhāni gadāḥ śarān
viṣahanti sadā kartum adhijyāny api kaurava
udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum
24jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe
bālair api bhavantas taiḥ sarva eva viśeṣitāḥ
25te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ
vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgamaḥ
26ekaikaśas te saṃgrāme hanyuḥ sarvān mahīkṣitaḥ
pratyakṣaṃ tava rājendra rājasūye yathābhavat
27draupadyāś ca parikleśaṃ dyūte ca paruṣā giraḥ
te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat
28lohitākṣo guḍākeśo nārāyaṇasahāyavān
ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ
29na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā
rākṣaseṣv atha yakṣeṣu nareṣu kuta eva tu
30bhūto 'tha vā bhaviṣyo vā rathaḥ kaś cin mayā śrutaḥ
samāyukto mahārāja yathā pārthasya dhīmataḥ
31vāsudevaś ca saṃyantā yoddhā caiva dhanaṃjayaḥ
gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ
32abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī
astragrāmaś ca māhendro raudraḥ kaubera eva ca
33yāmyaś ca vāruṇaś caiva gadāś cograpradarśanāḥ
vajrādīni ca mukhyāni nānāpraharaṇāni vai
34dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
hatāny ekarathenājau kas tasya sadṛśo rathaḥ
35eṣa hanyād dhi saṃrambhī balavān satyavikramaḥ
tava senāṃ mahābāhuḥ svāṃ caiva paripālayan
36ahaṃ cainaṃ pratyudiyām ācāryo vā dhanaṃjayam
na tṛtīyo 'sti rājendra senayor ubhayor api
ya enaṃ śaravarṣāṇi varṣantam udiyād rathī
37jīmūta iva gharmānte mahāvātasamīritaḥ
samāyuktas tu kaunteyo vāsudevasahāyavān
taruṇaś ca kṛtī caiva jīrṇāv āvām ubhāv api
38saṃjaya uvāca
38etac chrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā
kāñcanāṅgadinaḥ pīnā bhujāś candanarūṣitāḥ
39manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam
sāmarthyaṃ pāṇḍaveyānāṃ yathāpratyakṣadarśanāt