Book 5 Chapter 164
1bhīṣma uvāca
1śakunir mātulas te 'sau ratha eko narādhipa
prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ
2etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ
vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave
3droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām
samare citrayodhī ca dṛḍhāstraś ca mahārathaḥ
4etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ
śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ
5naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ
nirdahed api lokāṃs trīn icchann eṣa mahāyaśāḥ
6krodhas tejaś ca tapasā saṃbhṛto 'śramavāsinā
droṇenānugṛhītaś ca divyair astrair udāradhīḥ
7doṣas tv asya mahān eko yenaiṣa bharatarṣabha
na me ratho nātiratho mataḥ pārthivasattama
8jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ
na hy asya sadṛśaḥ kaś cid ubhayoḥ senayor api
9hanyād ekarathenaiva devānām api vāhinīm
vapuṣmāṃs talaghoṣeṇa sphoṭayed api parvatān
10asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ
daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati
11yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ
eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati
12pitā tv asya mahātejā vṛddho 'pi yuvabhir varaḥ
raṇe karma mahat kartā tatra me nāsti saṃśayaḥ
13astravegāniloddhūtaḥ senākakṣendhanotthitaḥ
pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ
14rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ
bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ
15sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ
gacched antaṃ sṛñjayānāṃ priyas tv asya dhanaṃjayaḥ
16naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam
hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam
17ślāghaty eṣa sadā vīraḥ pārthasya guṇavistaraiḥ
putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati
18hanyād ekarathenaiva devagandharvadānavān
ekībhūtān api raṇe divyair astraiḥ pratāpavān
19pauravo rājaśārdūlas tava rājan mahārathaḥ
mato mama ratho vīra paravīrarathārujaḥ
20svena sainyena sahitaḥ pratapañ śatruvāhinīm
pradhakṣyati sa pāñcālān kakṣaṃ kṛṣṇagatir yathā
21satyavrato rathavaro rājaputro mahārathaḥ
tava rājan ripubale kālavat pracariṣyati
22etasya yodhā rājendra vicitrakavacāyudhāḥ
vicariṣyanti saṃgrāme nighnantaḥ śātravāṃs tava
23vṛṣaseno rathāgryas te karṇaputro mahārathaḥ
pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ
24jalasaṃdho mahātejā rājan rathavaras tava
tyakṣyate samare prāṇān māgadhaḥ paravīrahā
25eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm
26ratha eṣa mahārāja mato mama nararṣabhaḥ
tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe
27eṣa vikrāntayodhī ca citrayodhī ca saṃgare
vītabhīś cāpi te rājañ śātravaiḥ saha yotsyate
28bāhlīko 'tirathaś caiva samare cānivartitā
mama rājan mato yuddhe śūro vaivasvatopamaḥ
29na hy eṣa samaraṃ prāpya nivarteta kathaṃ cana
yathā satatago rājan nābhihatya parān raṇe
30senāpatir mahārāja satyavāṃs te mahārathaḥ
raṇeṣv adbhutakarmā ca rathaḥ pararathārujaḥ
31etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃ cana
utsmayann abhyupaity eṣa parān rathapathe sthitān
32eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam
kartā vimarde sumahat tvadarthe puruṣottamaḥ
33alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ
haniṣyati parān rājan pūrvavairam anusmaran
34eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ
māyāvī dṛḍhavairaś ca samare vicariṣyati
35prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān
gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ
36etena yuddham abhavat purā gāṇḍīvadhanvanaḥ
divasān subahūn rājann ubhayor jayagṛddhinoḥ
37tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam
akarot saṃvidaṃ tena pāṇḍavena mahātmanā
38eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
airāvatagato rājā devānām iva vāsavaḥ