Book 5 Chapter 163
1bhīṣma uvāca
1sudakṣiṇas tu kāmbojo ratha ekaguṇo mataḥ
tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ
2etasya rathasiṃhasya tavārthe rājasattama
parākramaṃ yathendrasya drakṣyanti kuravo yudhi
3etasya rathavaṃśo hi tigmavegaprahāriṇām
kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ
4nīlo māhiṣmatīvāsī nīlavarmadharas tava
rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati
5kṛtavairaḥ purā caiva sahadevena pārthivaḥ
yotsyate satataṃ rājaṃs tavārthe kurusattama
6vindānuvindāv āvantyau sametau rathasattamau
kṛtinau samare tāta dṛḍhavīryaparākramau
7etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ
gadāprāsāsinārācais tomaraiś ca bhujacyutaiḥ
8yuddhābhikāmau samare krīḍantāv iva yūthapau
yūthamadhye mahārāja vicarantau kṛtāntavat
9trigartā bhrātaraḥ pañca rathodārā matā mama
kṛtavairāś ca pārthena virāṭanagare tadā
10makarā iva rājendra samuddhatataraṅgiṇīm
gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm
11te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham
ete yotsyanti samare saṃsmarantaḥ purā kṛtam
12vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha
diśo vijayatā rājañ śvetavāhena bhārata
13te haniṣyanti pārthānāṃ samāsādya mahārathān
varān varān maheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ
14lakṣmaṇas tava putras tu tathā duḥśāsanasya ca
ubhau tau puruṣavyāghrau saṃgrāmeṣv anivartinau
15taruṇau sukumārau ca rājaputrau tarasvinau
yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ
16rathau tau rathaśārdūla matau me rathasattamau
kṣatradharmaratau vīrau mahat karma kariṣyataḥ
17daṇḍadhāro mahārāja ratha eko nararṣabhaḥ
yotsyate samaraṃ prāpya svena sainyena pālitaḥ
18bṛhadbalas tathā rājā kausalyo rathasattamaḥ
ratho mama matas tāta dṛḍhavegaparākramaḥ
19eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan
ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ
20kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ
priyān prāṇān parityajya pradhakṣyati ripūṃs tava
21gautamasya maharṣer ya ācāryasya śaradvataḥ
kārttikeya ivājeyaḥ śarastambāt suto 'bhavat
22eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām
agnivat samare tāta cariṣyati vimardayan