Book 5 Chapter 161
1saṃjaya uvāca
1ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ
senāṃ niryāpayām āsa dhṛṣṭadyumnapurogamām
2padātinīṃ nāgavatīṃ rathinīm aśvavṛndinīm
caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva
3bhīmasenādibhir guptāṃ sārjunaiś ca mahārathaiḥ
dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām
4tasyās tv agre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ
droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati
5yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat
arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca
6aśvatthāmne ca nakulaṃ śaibyaṃ ca kṛtavarmaṇe
saindhavāya ca vārṣṇeyaṃ yuyudhānam upādiśat
7śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat
sahadevaṃ śakunaye cekitānaṃ śalāya ca
8dhṛṣṭaketuṃ ca śalyāya gautamāyottamaujasam
draupadeyāṃś ca pañcabhyas trigartebhyaḥ samādiśat
9vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām
samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe
10evaṃ vibhajya yodhāṃs tān pṛthak ca saha caiva ha
jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat
11dhṛṣṭadyumno maheṣvāsaḥ senāpatipatis tataḥ
vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ
12yathādiṣṭāny anīkāni pāṇḍavānām ayojayat
jayāya pāṇḍuputrāṇāṃ yattas tasthau raṇājire