Book 5 Chapter 160
1saṃjaya uvāca
1duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ
netrābhyām atitāmrābhyāṃ kaitavyaṃ samudaikṣata
2sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ
abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam
3svavīryaṃ yaḥ samāśritya samāhvayati vai parān
abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate
4paravīryaṃ samāśritya yaḥ samāhvayate parān
kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ
5sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ
svayaṃ kāpuruṣo mūḍhaḥ parāṃś ca kṣeptum icchasi
6yas tvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam
maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase
7bhāvas te vidito 'smābhir durbuddhe kulapāṃsana
na haniṣyanti gaṅgeyaṃ pāṇḍavā ghṛṇayeti ca
8yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase
hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām
9kaitavya gatvā bharatān sametya; suyodhanaṃ dhārtarāṣṭraṃ bravīhi
tathety āha arjunaḥ savyasācī; niśāvyapāye bhavitā vimardaḥ
10yad vo 'bravīd vākyam adīnasattvo; madhye kurūṇāṃ harṣayan satyasaṃdhaḥ
ahaṃ hantā pāṇḍavānām anīkaṃ; śālveyakāṃś ceti mamaiṣa bhāraḥ
11hanyām ahaṃ droṇam ṛte hi lokaṃ; na te bhayaṃ vidyate pāṇḍavebhyaḥ
tato hi te labdhatamaṃ ca rājyaṃ; kṣayaṃ gatāḥ pāṇḍavāś ceti bhāvaḥ
12sa darpapūrṇo na samīkṣase tvam; anartham ātmany api vartamānam
tasmād ahaṃ te prathamaṃ samūhe; hantā samakṣaṃ kuruvṛddham eva
13sūryodaye yuktasenaḥ pratīkṣya; dhvajī rathī rakṣa ca satyasaṃdham
ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ; rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ
14śvobhūte katthanāvākyaṃ vijñāsyati suyodhanaḥ
arditaṃ śarajālena mayā dṛṣṭvā pitāmaham
15yad uktaś ca sabhāmadhye puruṣo hrasvadarśanaḥ
kruddhena bhīmasenena bhrātā duḥśāsanas tava
16adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt
satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana
17abhimānasya darpasya krodhapāruṣyayos tathā
naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca
18nṛśaṃsatāyās taikṣṇyasya dharmavidveṣaṇasya ca
adharmasyātivādasya vṛddhātikramaṇasya ca
19darśanasya ca vakrasya kṛtsnasyāpanayasya ca
drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana
20vāsudevadvitīye hi mayi kruddhe narādhipa
āśā te jīvite mūḍha rājye vā kena hetunā
21śānte bhīṣme tathā droṇe sūtaputre ca pātite
nirāśo jīvite rājye putreṣu ca bhaviṣyasi
22bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana
bhīmasenena nihato duṣkṛtāni smariṣyasi
23na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ
satyaṃ bravīmy ahaṃ hy etat sarvaṃ satyaṃ bhaviṣyati
24ity uktaḥ kaitavo rājaṃs tad vākyam upadhārya ca
anujñāto nivavṛte punar eva yathāgatam
25upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam
gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi
26keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ
duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata
27ājñāpayata rājñaś ca balaṃ mitrabalaṃ tathā
yathā prāg udayāt sarvā yuktā tiṣṭhaty anīkinī
28tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ
uṣṭravāmībhir apy anye sadaśvaiś ca mahājavaiḥ
29tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt
ājñāpayanto rājñas tān yogaḥ prāg udayād iti