Book 5 Chapter 157
1saṃjaya uvāca
1hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu
duryodhano mahārāja karṇena saha bhārata
2saubalena ca rājendra tathā duḥśāsanena ca
āhūyopahvare rājann ulūkam idam abravīt
3ulūka gaccha kaitavya pāṇḍavān sahasomakān
gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ
4idaṃ tat samanuprāptaṃ varṣapūgābhicintitam
pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram
5yad etat katthanāvākyaṃ saṃjayo mahad abravīt
madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ
yathā vaḥ saṃpratijñātaṃ tat sarvaṃ kriyatām iti
6amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava
draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava
7yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam
balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpy astralāghavam
pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim
8parikliṣṭasya dīnasya dīrghakāloṣitasya ca
na sphuṭed dhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca
9kule jātasya śūrasya paravitteṣu gṛdhyataḥ
ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet
10yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām
akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ
11amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ
dvāv arthau yudhyamānasya tasmāt kuruta pauruṣam
12asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
atha vā nihato 'smābhir vīralokaṃ gamiṣyasi
13rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava
kṛṣṇāyāś ca parikleśaṃ saṃsmaran puruṣo bhava
14apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ
amarṣaṃ darśayādya tvam amarṣo hy eva pauruṣam
15krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam
iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava
16taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinam avidyakam
ulūka madvaco brūyā asakṛd bhīmasenakam
17aśaktenaiva yac chaptaṃ sabhāmadhye vṛkodara
duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate
18lohābhihāro nirvṛttaḥ kurukṣetram akardamam
puṣṭās te 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ