Book 5 Chapter 153
1vaiśaṃpāyana uvāca
1tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ
saha sarvair mahīpālair idaṃ vacanam abravīt
2ṛte senāpraṇetāraṃ pṛtanā sumahaty api
dīryate yuddham āsādya pipīlikapuṭaṃ yathā
3na hi jātu dvayor buddhiḥ samā bhavati karhi cit
śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam
4śrūyate ca mahāprājña haihayān amitaujasaḥ
abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ
5tān anvayus tadā vaiśyāḥ śūdrāś caiva pitāmaha
ekatas tu trayo varṇā ekataḥ kṣatriyarṣabhāḥ
6te sma yuddheṣv abhajyanta trayo varṇāḥ punaḥ punaḥ
kṣatriyās tu jayanty eva bahulaṃ caikato balam
7tatas te kṣatriyān eva papracchur dvijasattamāḥ
tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha
8vayam ekasya śṛṇumo mahābuddhimato raṇe
bhavantas tu pṛthak sarve svabuddhivaśavartinaḥ
9tatas te brāhmaṇāś cakrur ekaṃ senāpatiṃ dvijam
nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃs tataḥ
10evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam
senāpatiṃ prakurvanti te jayanti raṇe ripūn
11bhavān uśanasā tulyo hitaiṣī ca sadā mama
asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava
12raśmīvatām ivādityo vīrudhām iva candramāḥ
kubera iva yakṣāṇāṃ marutām iva vāsavaḥ
13parvatānāṃ yathā meruḥ suparṇaḥ patatām iva
kumāra iva bhūtānāṃ vasūnām iva havyavāṭ
14bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ
anādhṛṣyā bhaviṣyāmas tridaśānām api dhruvam
15prayātu no bhavān agre devānām iva pāvakiḥ
vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham
16bhīṣma uvāca
16evam etan mahābāho yathā vadasi bhārata
yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ
17api caiva maya śreyo vācyaṃ teṣāṃ narādhipa
yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ
18na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi
ṛte tasmān naravyāghrāt kuntīputrād dhanaṃjayāt
19sa hi veda mahābāhur divyāny astrāṇi sarvaśaḥ
na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ
20ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat
kuryāṃ śastrabalenaiva sasurāsurarākṣasam
21na tv evotsādanīyā me pāṇḍoḥ putrā narādhipa
tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā
22evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana
na cet te māṃ haniṣyanti pūrvam eva samāgame
23senāpatis tv ahaṃ rājan samayenāpareṇa te
bhaviṣyāmi yathākāmaṃ tan me śrotum ihārhasi
24karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate
spardhate hi sadātyarthaṃ sūtaputro mayā raṇe
25karṇa uvāca
25nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana
hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā
26vaiśaṃpāyana uvāca
26tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam
dhṛtarāṣṭrātmajo bhīṣmaṃ so 'bhiṣikto vyarocata
27tato bherīś ca śaṅkhāṃś ca śataśaś caiva puṣkarān
vādayām āsur avyagrāḥ puruṣā rājaśāsanāt
28siṃhanādāś ca vividhā vāhanānāṃ ca nisvanāḥ
prādurāsann anabhre ca varṣaṃ rudhirakardamam
29nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ
āsaṃś ca sarvayodhānāṃ pātayanto manāṃsy uta
30vācaś cāpy aśarīriṇyo divaś colkāḥ prapedire
śivāś ca bhayavedinyo nedur dīptasvarā bhṛśam
31senāpatye yadā rājā gāṅgeyam abhiṣiktavān
tadaitāny ugrarūpāṇi abhavañ śataśo nṛpa
32tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam
vācayitvā dvijaśreṣṭhān niṣkair gobhiś ca bhūriśaḥ
33vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ
āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitas tadā
skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha
34parikramya kurukṣetraṃ karṇena saha kauravaḥ
śibiraṃ māpayām āsa same deśe narādhipaḥ
35madhurānūṣare deśe prabhūtayavasendhane
yathaiva hāstinapuraṃ tadvac chibiram ābabhau