Book 5 Chapter 152
1vaiśaṃpāyana uvāca
1vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanas tataḥ
vyabhajat tāny anīkāni daśa caikaṃ ca bhārata
2narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca
sarveṣv eteṣv anīkeṣu saṃdideśa mahīpatiḥ
3sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ
sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ
4sadhvajāḥ sapatākāś ca saśarāsanatomarāḥ
rajjubhiś ca vicitrābhiḥ sapāśāḥ saparistarāḥ
5sakacagrahavikṣepāḥ satailaguḍavālukāḥ
sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ
6saghaṇṭāphalakāḥ sarve vāsīvṛkṣādanānvitāḥ
vyāghracarmaparīvārā vṛtāś ca dvīpicarmabhiḥ
7savastayaḥ saśṛṅgāś ca saprāsavividhāyudhāḥ
sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ
8citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ
tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ
9kulīnā hayayonijñāḥ sārathye viniveśitāḥ
baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ
10caturyujo rathāḥ sarve sarve śastrasamāyutāḥ
saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ
11dhuryayor hayayor ekas tathānyau pārṣṇisārathī
tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā
12nagarāṇīva guptāni durādeyāni śatrubhiḥ
āsan rathasahasrāṇi hemamālīni sarvaśaḥ
13yathā rathās tathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ
babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ
14dvāv aṅkuśadharau teṣu dvāv uttamadhanurdharau
dvau varāsidharau rājann ekaḥ śaktipatākadhṛk
15gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ
tad babhūva balaṃ rājan kauravyasya sahasraśaḥ
16vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ
sādibhiś copasaṃpannā āsann ayutaśo hayāḥ
17susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ
anekaśatasāhasrās te ca sādivaśe sthitāḥ
18nānārūpavikārāś ca nānākavacaśastriṇaḥ
padātino narās tatra babhūvur hemamālinaḥ
19rathasyāsan daśa gajā gajasya daśa vājinaḥ
narā daśa hayasyāsan pādarakṣāḥ samantataḥ
20rathasya nāgāḥ pañcāśan nāgasyāsañ śataṃ hayāḥ
hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ
21senā pañcaśataṃ nāgā rathās tāvanta eva ca
daśasenā ca pṛtanā pṛtanā daśavāhinī
22vāhinī pṛtanā senā dhvajinī sādinī camūḥ
akṣauhiṇīti paryāyair niruktātha varūthinī
evaṃ vyūḍhāny anīkāni kauraveyeṇa dhīmatā
23akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha
akṣauhiṇyas tu saptaiva pāṇḍavānām abhūd balam
akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam
24narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate
senāmukhaṃ ca tisras tā gulma ity abhisaṃjñitaḥ
25daśa gulmā gaṇas tv āsīd gaṇās tv ayutaśo 'bhavan
duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ
26tatra duryodhano rājā śūrān buddhimato narān
prasamīkṣya mahābāhuś cakre senāpatīṃs tadā
27pṛthag akṣauhiṇīnāṃ ca praṇetṝn narasattamān
vidhipūrvaṃ samānīya pārthivān abhyaṣecayat
28kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham
sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca
29droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca
śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham
30divase divase teṣāṃ prativelaṃ ca bhārata
cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ
31tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ
babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ