Book 5 Chapter 149
1vaiśaṃpāyana uvāca
1janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha
2śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi
keśavasyāpi yad vākyaṃ tat sarvam avadhāritam
3tasmāt senāvibhāgaṃ me kurudhvaṃ narasattamāḥ
akṣauhiṇyas tu saptaitāḥ sametā vijayāya vai
4tāsāṃ me patayaḥ sapta vikhyātās tān nibodhata
drupadaś ca virāṭaś ca dhṛṣṭadyumnaśikhaṇḍinau
5sātyakiś cekitānaś ca bhīmasenaś ca vīryavān
ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ
6sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
hrīmanto nītimantaś ca sarve yuddhaviśāradāḥ
iṣvastrakuśalāś caiva tathā sarvāstrayodhinaḥ
7saptānām api yo netā senānāṃ pravibhāgavit
yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam
8tvaṃ tāvat sahadevātra prabrūhi kurunandana
svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ
9sahadeva uvāca
9saṃyukta ekaduḥkhaś ca vīryavāṃś ca mahīpatiḥ
yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe
10matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ
prasahiṣyati saṃgrāme bhīṣmaṃ tāṃś ca mahārathān
11vaiśaṃpāyana uvāca
11tathokte sahadevena vākye vākyaviśāradaḥ
nakulo 'nantaraṃ tasmād idaṃ vacanam ādade
12vayasā śāstrato dhairyāt kulenābhijanena ca
hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ
13veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ
yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam
14ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ
putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ
15yas tatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ
roṣād droṇavināśāya vīraḥ samitiśobhanaḥ
16pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ
śvaśuro drupado 'smākaṃ senām agre prakarṣatu
17sa droṇabhīṣmāv āyāntau sahed iti matir mama
sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ
18mādrīsutābhyām ukte tu svamate kurunandanaḥ
vāsavir vāsavasamaḥ savyasācy abravīd vacaḥ
19yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca
divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ
20dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ
divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ
21garjann iva mahāmegho rathaghoṣeṇa vīryavān
siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ
22siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ
siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ
23subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ
sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ
24abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ
jajñe droṇavināśāya satyavādī jitendriyaḥ
25dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān
vajrāśanisamasparśān dīptāsyān uragān iva
26yamadūtasamān vege nipāte pāvakopamān
rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān
27puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam
dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ
28kṣiprahastaś citrayodhī mataḥ senāpatir mama
abhedyakavacaḥ śrīmān mātaṅga iva yūthapaḥ
29bhīma uvāca
29vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ
vadanti siddhā rājendra ṛṣayaś ca samāgatāḥ
30yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ
rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ
31na taṃ yuddheṣu paśyāmi yo vibhindyāc chikhaṇḍinam
śastreṇa samare rājan saṃnaddhaṃ syandane sthitam
32dvairathe viṣahen nānyo bhīṣmaṃ rājan mahāvratam
śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ
33yudhiṣṭhira uvāca
33sarvasya jagatas tāta sārāsāraṃ balābalam
sarvaṃ jānāti dharmātmā gatam eṣyac ca keśavaḥ
34yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ
kṛtāstro hy akṛtāstro vā vṛddho vā yadi vā yuvā
35eṣa no vijaye mūlam eṣa tāta viparyaye
atra prāṇāś ca rājyaṃ ca bhāvābhāvau sukhāsukhe
36eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā
yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ
bravītu vadatāṃ śreṣṭho niśā samativartate
37tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam
rātriśeṣe vyatikrānte prayāsyāmo raṇājiram
adhivāsitaśastrāś ca kṛtakautukamaṅgalāḥ
38vaiśaṃpāyana uvāca
38tasya tad vacanaṃ śrutvā dharmarājasya dhīmataḥ
abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha
39mamāpy ete mahārāja bhavadbhir ya udāhṛtāḥ
netāras tava senāyāḥ śūrā vikrāntayodhinaḥ
sarva ete samarthā hi tava śatrūn pramarditum
40indrasyāpi bhayaṃ hy ete janayeyur mahāhave
kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām
41mayāpi hi mahābāho tvatpriyārtham ariṃdama
kṛto yatno mahāṃs tatra śamaḥ syād iti bhārata
dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām
42kṛtārthaṃ manyate bālaḥ so 'tmānam avicakṣaṇaḥ
dhārtarāṣṭro balasthaṃ ca manyate 'tmānam āturaḥ
43yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ
na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam
44bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau
yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam
45abhimanyuṃ draupadeyān virāṭadrupadāv api
akṣauhiṇīpatīṃś cānyān narendrān dṛḍhavikramān
46sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam
dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ
47evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ
teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavan mahān
48yoga ity atha sainyānāṃ tvaratāṃ saṃpradhāvatām
hayavāraṇaśabdaś ca nemighoṣaś ca sarvaśaḥ
śaṅkhadundubhinirghoṣas tumulaḥ sarvato 'bhavat
49prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ
gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī
50agrānīke bhīmaseno mādrīputrau ca daṃśitau
saubhadro draupadeyāś ca dhṛṣṭadyumnaś ca pārṣataḥ
prabhadrakāś ca pāñcālā bhīmasenamukhā yayuḥ
51tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi
hṛṣṭānāṃ saṃprayātānāṃ ghoṣo divam ivāspṛśat
52prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ
teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ
53śakaṭāpaṇaveśāś ca yānayugyaṃ ca sarvaśaḥ
kośayantrāyudhaṃ caiva ye ca vaidyāś cikitsakāḥ
54phalgu yac ca balaṃ kiṃ cit tathaiva kṛśadurbalam
tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ
55upaplavye tu pāñcālī draupadī satyavādinī
saha strībhir nivavṛte dāsīdāsasamāvṛtā
56kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ
skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ
57dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ
stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ
58kekayā dhṛṣṭaketuś ca putraḥ kāśyasya cābhibhūḥ
śreṇimān vasudānaś ca śikhaṇḍī cāparājitaḥ
59hṛṣṭās tuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ
rājānam anvayuḥ sarve parivārya yudhiṣṭhiram
60jaghanārdhe virāṭaś ca yajñasenaś ca somakiḥ
sudharmā kuntibhojaś ca dhṛṣṭadyumnasya cātmajāḥ
61rathāyutāni catvāri hayāḥ pañcaguṇās tataḥ
pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ
62anādhṛṣṭiś cekitānaś cedirājo 'tha sātyakiḥ
parivārya yayuḥ sarve vāsudevadhanaṃjayau
63āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ
pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva
64te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ
tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau
65pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ
niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ
66śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādas tarasvinām
pṛthivīṃ cāntarikṣaṃ ca sāgarāṃś cānvanādayat
67tato deśe same snigdhe prabhūtayavasendhane
niveśayām āsa tadā senāṃ rājā yudhiṣṭhiraḥ
68parihṛtya śmaśānāni devatāyatanāni ca
āśramāṃś ca maharṣīṇāṃ tīrthāny āyatanāni ca
69madhurānūṣare deśe śive puṇye mahīpatiḥ
niveśaṃ kārayām āsa kuntīputro yudhiṣṭhiraḥ
70tataś ca punar utthāya sukhī viśrāntavāhanaḥ
prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ
71vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān
paryakrāmat samantāc ca pārthena saha keśavaḥ
72śibiraṃ māpayām āsa dhṛṣṭadyumnaś ca pārṣataḥ
sātyakiś ca rathodāro yuyudhānaḥ pratāpavān
73āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm
sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām
74khānayām āsa parikhāṃ keśavas tatra bhārata
guptyartham api cādiśya balaṃ tatra nyaveśayat
75vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām
tadvidhāni narendrāṇāṃ kārayām āsa keśavaḥ
76prabhūtajalakāṣṭhāni durādharṣatarāṇi ca
bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ
77śibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak
vimānānīva rājendra niviṣṭāni mahītale
78tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ
sarvopakaraṇair yuktā vaidyāś ca suviśāradāḥ
79jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ
sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ
80bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam
śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ
81mahāyantrāṇi nārācās tomararṣṭiparaśvadhāḥ
dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā
82gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ
adṛśyaṃs tatra giryābhāḥ sahasraśatayodhinaḥ
83niviṣṭān pāṇḍavāṃs tatra jñātvā mitrāṇi bhārata
abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ
84caritabrahmacaryās te somapā bhūridakṣiṇāḥ
jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ